Rig Veda

Progress:28.1%

अ॒हं भु॑वं॒ वसु॑नः पू॒र्व्यस्पति॑र॒हं धना॑नि॒ सं ज॑यामि॒ शश्व॑तः । मां ह॑वन्ते पि॒तरं॒ न ज॒न्तवो॒ऽहं दा॒शुषे॒ वि भ॑जामि॒ भोज॑नम् ॥ अहं भुवं वसुनः पूर्व्यस्पतिरहं धनानि सं जयामि शश्वतः । मां हवन्ते पितरं न जन्तवोऽहं दाशुषे वि भजामि भोजनम् ॥

sanskrit

I am the principal lord of wealth; I conquer the treasure of many (adversaries); living beings call uponme as (sons call upon) a father; I bestow food on the donor of oblations.

english translation

a॒haM bhu॑vaM॒ vasu॑naH pU॒rvyaspati॑ra॒haM dhanA॑ni॒ saM ja॑yAmi॒ zazva॑taH | mAM ha॑vante pi॒taraM॒ na ja॒ntavo॒'haM dA॒zuSe॒ vi bha॑jAmi॒ bhoja॑nam || ahaM bhuvaM vasunaH pUrvyaspatirahaM dhanAni saM jayAmi zazvataH | mAM havante pitaraM na jantavo'haM dAzuSe vi bhajAmi bhojanam ||

hk transliteration