Rig Veda

Progress:28.0%

यत्त्वा॒ यामि॑ द॒द्धि तन्न॑ इन्द्र बृ॒हन्तं॒ क्षय॒मस॑मं॒ जना॑नाम् । अ॒भि तद्द्यावा॑पृथि॒वी गृ॑णीताम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दा॑: ॥ यत्त्वा यामि दद्धि तन्न इन्द्र बृहन्तं क्षयमसमं जनानाम् । अभि तद्द्यावापृथिवी गृणीतामस्मभ्यं चित्रं वृषणं रयिं दाः ॥

sanskrit

Bestow, Indra, that which I solicit of you; a large mansion, not held in common with other men; andmay heaven and earth approve of it; grant us, (Indra), various fertilizing riches.

english translation

yattvA॒ yAmi॑ da॒ddhi tanna॑ indra bR॒hantaM॒ kSaya॒masa॑maM॒ janA॑nAm | a॒bhi taddyAvA॑pRthi॒vI gR॑NItAma॒smabhyaM॑ ci॒traM vRSa॑NaM ra॒yiM dA॑: || yattvA yAmi daddhi tanna indra bRhantaM kSayamasamaM janAnAm | abhi taddyAvApRthivI gRNItAmasmabhyaM citraM vRSaNaM rayiM dAH ||

hk transliteration