Rig Veda

Progress:28.3%

अ॒हमे॒ताञ्छाश्व॑सतो॒ द्वाद्वेन्द्रं॒ ये वज्रं॑ यु॒धयेऽकृ॑ण्वत । आ॒ह्वय॑मानाँ॒ अव॒ हन्म॑नाहनं दृ॒ळ्हा वद॒न्नन॑मस्युर्नम॒स्विन॑: ॥ अहमेताञ्छाश्वसतो द्वाद्वेन्द्रं ये वज्रं युधयेऽकृण्वत । आह्वयमानाँ अव हन्मनाहनं दृळ्हा वदन्ननमस्युर्नमस्विनः ॥

sanskrit

I destroy those powerful (enemies) two by two who defy the (wielder of the) thunderbolt, Indra, tobattle, I slew them challenging (me to fight) with (great) slaughter, the unbending (slaying) the bending, theuttering stern (menaces).

english translation

a॒hame॒tAJchAzva॑sato॒ dvAdvendraM॒ ye vajraM॑ yu॒dhaye'kR॑Nvata | A॒hvaya॑mAnA~॒ ava॒ hanma॑nAhanaM dR॒LhA vada॒nnana॑masyurnama॒svina॑: || ahametAJchAzvasato dvAdvendraM ye vajraM yudhaye'kRNvata | AhvayamAnA~ ava hanmanAhanaM dRLhA vadannanamasyurnamasvinaH ||

hk transliteration

अ॒भी॒३॒॑दमेक॒मेको॑ अस्मि नि॒ष्षाळ॒भी द्वा किमु॒ त्रय॑: करन्ति । खले॒ न प॒र्षान्प्रति॑ हन्मि॒ भूरि॒ किं मा॑ निन्दन्ति॒ शत्र॑वोऽनि॒न्द्राः ॥ अभीदमेकमेको अस्मि निष्षाळभी द्वा किमु त्रयः करन्ति । खले न पर्षान्प्रति हन्मि भूरि किं मा निन्दन्ति शत्रवोऽनिन्द्राः ॥

sanskrit

Single, I overcome my single (adversary); (over-powering them) I overcome two foes; what can three enemies who know not Indra revile me?

english translation

a॒bhI॒3॒॑dameka॒meko॑ asmi ni॒SSALa॒bhI dvA kimu॒ traya॑: karanti | khale॒ na pa॒rSAnprati॑ hanmi॒ bhUri॒ kiM mA॑ nindanti॒ zatra॑vo'ni॒ndrAH || abhIdamekameko asmi niSSALabhI dvA kimu trayaH karanti | khale na parSAnprati hanmi bhUri kiM mA nindanti zatravo'nindrAH ||

hk transliteration

अ॒हं गु॒ङ्गुभ्यो॑ अतिथि॒ग्वमिष्क॑र॒मिषं॒ न वृ॑त्र॒तुरं॑ वि॒क्षु धा॑रयम् । यत्प॑र्णय॒घ्न उ॒त वा॑ करञ्ज॒हे प्राहं म॒हे वृ॑त्र॒हत्ये॒ अशु॑श्रवि ॥ अहं गुङ्गुभ्यो अतिथिग्वमिष्करमिषं न वृत्रतुरं विक्षु धारयम् । यत्पर्णयघ्न उत वा करञ्जहे प्राहं महे वृत्रहत्ये अशुश्रवि ॥

sanskrit

I prepared Atithigva for (the protection of) the Guṅgus, I upheld him, the destroyer of enemies, assustenance among the people; when I gained renown in the great Vṛtra-battle, in which Parṇaya and Karañja= hospitable; guṅgus = name of a people; parṇaya and karañja = names of asuras.

english translation

a॒haM gu॒Ggubhyo॑ atithi॒gvamiSka॑ra॒miSaM॒ na vR॑tra॒turaM॑ vi॒kSu dhA॑rayam | yatpa॑rNaya॒ghna u॒ta vA॑ karaJja॒he prAhaM ma॒he vR॑tra॒hatye॒ azu॑zravi || ahaM guGgubhyo atithigvamiSkaramiSaM na vRtraturaM vikSu dhArayam | yatparNayaghna uta vA karaJjahe prAhaM mahe vRtrahatye azuzravi ||

hk transliteration

प्र मे॒ नमी॑ सा॒प्य इ॒षे भु॒जे भू॒द्गवा॒मेषे॑ स॒ख्या कृ॑णुत द्वि॒ता । दि॒द्युं यद॑स्य समि॒थेषु॑ मं॒हय॒मादिदे॑नं॒ शंस्य॑मु॒क्थ्यं॑ करम् ॥ प्र मे नमी साप्य इषे भुजे भूद्गवामेषे सख्या कृणुत द्विता । दिद्युं यदस्य समिथेषु मंहयमादिदेनं शंस्यमुक्थ्यं करम् ॥

sanskrit

My praiser, the refuge (of all), was food to enjoy; (him, men) use in two ways, to search for their cattle,and to be their freiend, when I bestow upon him a weapon in his battles, and make him worthy of celebrity and praise.

english translation

pra me॒ namI॑ sA॒pya i॒Se bhu॒je bhU॒dgavA॒meSe॑ sa॒khyA kR॑Nuta dvi॒tA | di॒dyuM yada॑sya sami॒theSu॑ maM॒haya॒mAdide॑naM॒ zaMsya॑mu॒kthyaM॑ karam || pra me namI sApya iSe bhuje bhUdgavAmeSe sakhyA kRNuta dvitA | didyuM yadasya samitheSu maMhayamAdidenaM zaMsyamukthyaM karam ||

hk transliteration

प्र नेम॑स्मिन्ददृशे॒ सोमो॑ अ॒न्तर्गो॒पा नेम॑मा॒विर॒स्था कृ॑णोति । स ति॒ग्मशृ॑ङ्गं वृष॒भं युयु॑त्सन्द्रु॒हस्त॑स्थौ बहु॒ले ब॒द्धो अ॒न्तः ॥ प्र नेमस्मिन्ददृशे सोमो अन्तर्गोपा नेममाविरस्था कृणोति । स तिग्मशृङ्गं वृषभं युयुत्सन्द्रुहस्तस्थौ बहुले बद्धो अन्तः ॥

sanskrit

The Soma is seen in one of the two (combatants); the cowherd (Indra) manifests the other with histhunderbolt; the latter warring against the sharp- horned bull, remains in great (darkness) bound by the victor.

english translation

pra nema॑smindadRze॒ somo॑ a॒ntargo॒pA nema॑mA॒vira॒sthA kR॑Noti | sa ti॒gmazR॑GgaM vRSa॒bhaM yuyu॑tsandru॒hasta॑sthau bahu॒le ba॒ddho a॒ntaH || pra nemasmindadRze somo antargopA nemamAvirasthA kRNoti | sa tigmazRGgaM vRSabhaM yuyutsandruhastasthau bahule baddho antaH ||

hk transliteration