Rig Veda

Progress:28.4%

अ॒हं गु॒ङ्गुभ्यो॑ अतिथि॒ग्वमिष्क॑र॒मिषं॒ न वृ॑त्र॒तुरं॑ वि॒क्षु धा॑रयम् । यत्प॑र्णय॒घ्न उ॒त वा॑ करञ्ज॒हे प्राहं म॒हे वृ॑त्र॒हत्ये॒ अशु॑श्रवि ॥ अहं गुङ्गुभ्यो अतिथिग्वमिष्करमिषं न वृत्रतुरं विक्षु धारयम् । यत्पर्णयघ्न उत वा करञ्जहे प्राहं महे वृत्रहत्ये अशुश्रवि ॥

sanskrit

I prepared Atithigva for (the protection of) the Guṅgus, I upheld him, the destroyer of enemies, assustenance among the people; when I gained renown in the great Vṛtra-battle, in which Parṇaya and Karañja= hospitable; guṅgus = name of a people; parṇaya and karañja = names of asuras.

english translation

a॒haM gu॒Ggubhyo॑ atithi॒gvamiSka॑ra॒miSaM॒ na vR॑tra॒turaM॑ vi॒kSu dhA॑rayam | yatpa॑rNaya॒ghna u॒ta vA॑ karaJja॒he prAhaM ma॒he vR॑tra॒hatye॒ azu॑zravi || ahaM guGgubhyo atithigvamiSkaramiSaM na vRtraturaM vikSu dhArayam | yatparNayaghna uta vA karaJjahe prAhaM mahe vRtrahatye azuzravi ||

hk transliteration