Rig Veda

Progress:25.1%

अच्छा॑ म॒ इन्द्रं॑ म॒तय॑: स्व॒र्विद॑: स॒ध्रीची॒र्विश्वा॑ उश॒तीर॑नूषत । परि॑ ष्वजन्ते॒ जन॑यो॒ यथा॒ पतिं॒ मर्यं॒ न शु॒न्ध्युं म॒घवा॑नमू॒तये॑ ॥ अच्छा म इन्द्रं मतयः स्वर्विदः सध्रीचीर्विश्वा उशतीरनूषत । परि ष्वजन्ते जनयो यथा पतिं मर्यं न शुन्ध्युं मघवानमूतये ॥

sanskrit

My praises, all-acquiring, concentrated and eager, glorify Indra; they embrace Maghavat as wives(embrace) a husband; as (women embrace) a man free from defect for the sake of protection.

english translation

acchA॑ ma॒ indraM॑ ma॒taya॑: sva॒rvida॑: sa॒dhrIcI॒rvizvA॑ uza॒tIra॑nUSata | pari॑ Svajante॒ jana॑yo॒ yathA॒ patiM॒ maryaM॒ na zu॒ndhyuM ma॒ghavA॑namU॒taye॑ || acchA ma indraM matayaH svarvidaH sadhrIcIrvizvA uzatIranUSata | pari Svajante janayo yathA patiM maryaM na zundhyuM maghavAnamUtaye ||

hk transliteration

न घा॑ त्व॒द्रिगप॑ वेति मे॒ मन॒स्त्वे इत्कामं॑ पुरुहूत शिश्रय । राजे॑व दस्म॒ नि ष॒दोऽधि॑ ब॒र्हिष्य॒स्मिन्त्सु सोमे॑ऽव॒पान॑मस्तु ते ॥ न घा त्वद्रिगप वेति मे मनस्त्वे इत्कामं पुरुहूत शिश्रय । राजेव दस्म नि षदोऽधि बर्हिष्यस्मिन्त्सु सोमेऽवपानमस्तु ते ॥

sanskrit

Indra, of godly aspect, the invoked of many, my mind intent on you wanders not from your presence, Ifix my desire on you; take your seat like a prince upon this sacred grass, and may your drinking be of this Soma.

english translation

na ghA॑ tva॒drigapa॑ veti me॒ mana॒stve itkAmaM॑ puruhUta zizraya | rAje॑va dasma॒ ni Sa॒do'dhi॑ ba॒rhiSya॒smintsu some॑'va॒pAna॑mastu te || na ghA tvadrigapa veti me manastve itkAmaM puruhUta zizraya | rAjeva dasma ni Sado'dhi barhiSyasmintsu some'vapAnamastu te ||

hk transliteration

वि॒षू॒वृदिन्द्रो॒ अम॑तेरु॒त क्षु॒धः स इद्रा॒यो म॒घवा॒ वस्व॑ ईशते । तस्येदि॒मे प्र॑व॒णे स॒प्त सिन्ध॑वो॒ वयो॑ वर्धन्ति वृष॒भस्य॑ शु॒ष्मिण॑: ॥ विषूवृदिन्द्रो अमतेरुत क्षुधः स इद्रायो मघवा वस्व ईशते । तस्येदिमे प्रवणे सप्त सिन्धवो वयो वर्धन्ति वृषभस्य शुष्मिणः ॥

sanskrit

May Indra be the remover of thirst and hunger, for he, Maghavat, is lord over precious riches; theseseven rivers of the powerful showerer, (Indra), flowing down a declivity, augment food.

english translation

vi॒SU॒vRdindro॒ ama॑teru॒ta kSu॒dhaH sa idrA॒yo ma॒ghavA॒ vasva॑ Izate | tasyedi॒me pra॑va॒Ne sa॒pta sindha॑vo॒ vayo॑ vardhanti vRSa॒bhasya॑ zu॒SmiNa॑: || viSUvRdindro amateruta kSudhaH sa idrAyo maghavA vasva Izate | tasyedime pravaNe sapta sindhavo vayo vardhanti vRSabhasya zuSmiNaH ||

hk transliteration

वयो॒ न वृ॒क्षं सु॑पला॒शमास॑द॒न्त्सोमा॑स॒ इन्द्रं॑ म॒न्दिन॑श्चमू॒षद॑: । प्रैषा॒मनी॑कं॒ शव॑सा॒ दवि॑द्युतद्वि॒दत्स्व१॒॑र्मन॑वे॒ ज्योति॒रार्य॑म् ॥ वयो न वृक्षं सुपलाशमासदन्त्सोमास इन्द्रं मन्दिनश्चमूषदः । प्रैषामनीकं शवसा दविद्युतद्विदत्स्वर्मनवे ज्योतिरार्यम् ॥

sanskrit

As birds perch upon the leafy tree, so the exhilarating Soma fillling the ladles (go) to (Indra), thesummit of them shines through their speed, may Indra spontaneously bestow excellent light upon man.

english translation

vayo॒ na vR॒kSaM su॑palA॒zamAsa॑da॒ntsomA॑sa॒ indraM॑ ma॒ndina॑zcamU॒Sada॑: | praiSA॒manI॑kaM॒ zava॑sA॒ davi॑dyutadvi॒datsva1॒॑rmana॑ve॒ jyoti॒rArya॑m || vayo na vRkSaM supalAzamAsadantsomAsa indraM mandinazcamUSadaH | praiSAmanIkaM zavasA davidyutadvidatsvarmanave jyotirAryam ||

hk transliteration

कृ॒तं न श्व॒घ्नी वि चि॑नोति॒ देव॑ने सं॒वर्गं॒ यन्म॒घवा॒ सूर्यं॒ जय॑त् । न तत्ते॑ अ॒न्यो अनु॑ वी॒र्यं॑ शक॒न्न पु॑रा॒णो म॑घव॒न्नोत नूत॑नः ॥ कृतं न श्वघ्नी वि चिनोति देवने संवर्गं यन्मघवा सूर्यं जयत् । न तत्ते अन्यो अनु वीर्यं शकन्न पुराणो मघवन्नोत नूतनः ॥

sanskrit

As a gambler at plural y selects his adversary, so does Maghavat when he overcomes the rain-bestowingsun; no one, Maghavat, ancient or modern, is able to imitate this your vigour.

english translation

kR॒taM na zva॒ghnI vi ci॑noti॒ deva॑ne saM॒vargaM॒ yanma॒ghavA॒ sUryaM॒ jaya॑t | na tatte॑ a॒nyo anu॑ vI॒ryaM॑ zaka॒nna pu॑rA॒No ma॑ghava॒nnota nUta॑naH || kRtaM na zvaghnI vi cinoti devane saMvargaM yanmaghavA sUryaM jayat | na tatte anyo anu vIryaM zakanna purANo maghavannota nUtanaH ||

hk transliteration