Rig Veda

Progress:25.3%

कृ॒तं न श्व॒घ्नी वि चि॑नोति॒ देव॑ने सं॒वर्गं॒ यन्म॒घवा॒ सूर्यं॒ जय॑त् । न तत्ते॑ अ॒न्यो अनु॑ वी॒र्यं॑ शक॒न्न पु॑रा॒णो म॑घव॒न्नोत नूत॑नः ॥ कृतं न श्वघ्नी वि चिनोति देवने संवर्गं यन्मघवा सूर्यं जयत् । न तत्ते अन्यो अनु वीर्यं शकन्न पुराणो मघवन्नोत नूतनः ॥

sanskrit

As a gambler at plural y selects his adversary, so does Maghavat when he overcomes the rain-bestowingsun; no one, Maghavat, ancient or modern, is able to imitate this your vigour.

english translation

kR॒taM na zva॒ghnI vi ci॑noti॒ deva॑ne saM॒vargaM॒ yanma॒ghavA॒ sUryaM॒ jaya॑t | na tatte॑ a॒nyo anu॑ vI॒ryaM॑ zaka॒nna pu॑rA॒No ma॑ghava॒nnota nUta॑naH || kRtaM na zvaghnI vi cinoti devane saMvargaM yanmaghavA sUryaM jayat | na tatte anyo anu vIryaM zakanna purANo maghavannota nUtanaH ||

hk transliteration