Rig Veda

Progress:25.4%

विशं॑विशं म॒घवा॒ पर्य॑शायत॒ जना॑नां॒ धेना॑ अव॒चाक॑श॒द्वृषा॑ । यस्याह॑ श॒क्रः सव॑नेषु॒ रण्य॑ति॒ स ती॒व्रैः सोमै॑: सहते पृतन्य॒तः ॥ विशंविशं मघवा पर्यशायत जनानां धेना अवचाकशद्वृषा । यस्याह शक्रः सवनेषु रण्यति स तीव्रैः सोमैः सहते पृतन्यतः ॥

sanskrit

Maghavat, the showerer (of benefits), encompasses all people; he contemplates the praises ofmankind; the man in whose sacrifice Śakra delights, overcomes (foes) wishing to fight by means of his pungent Soma-libations.

english translation

vizaM॑vizaM ma॒ghavA॒ parya॑zAyata॒ janA॑nAM॒ dhenA॑ ava॒cAka॑za॒dvRSA॑ | yasyAha॑ za॒kraH sava॑neSu॒ raNya॑ti॒ sa tI॒vraiH somai॑: sahate pRtanya॒taH || vizaMvizaM maghavA paryazAyata janAnAM dhenA avacAkazadvRSA | yasyAha zakraH savaneSu raNyati sa tIvraiH somaiH sahate pRtanyataH ||

hk transliteration