Rig Veda

Progress:25.4%

विशं॑विशं म॒घवा॒ पर्य॑शायत॒ जना॑नां॒ धेना॑ अव॒चाक॑श॒द्वृषा॑ । यस्याह॑ श॒क्रः सव॑नेषु॒ रण्य॑ति॒ स ती॒व्रैः सोमै॑: सहते पृतन्य॒तः ॥ विशंविशं मघवा पर्यशायत जनानां धेना अवचाकशद्वृषा । यस्याह शक्रः सवनेषु रण्यति स तीव्रैः सोमैः सहते पृतन्यतः ॥

sanskrit

Maghavat, the showerer (of benefits), encompasses all people; he contemplates the praises ofmankind; the man in whose sacrifice Śakra delights, overcomes (foes) wishing to fight by means of his pungent Soma-libations.

english translation

vizaM॑vizaM ma॒ghavA॒ parya॑zAyata॒ janA॑nAM॒ dhenA॑ ava॒cAka॑za॒dvRSA॑ | yasyAha॑ za॒kraH sava॑neSu॒ raNya॑ti॒ sa tI॒vraiH somai॑: sahate pRtanya॒taH || vizaMvizaM maghavA paryazAyata janAnAM dhenA avacAkazadvRSA | yasyAha zakraH savaneSu raNyati sa tIvraiH somaiH sahate pRtanyataH ||

hk transliteration

आपो॒ न सिन्धु॑म॒भि यत्स॒मक्ष॑र॒न्त्सोमा॑स॒ इन्द्रं॑ कु॒ल्या इ॑व ह्र॒दम् । वर्ध॑न्ति॒ विप्रा॒ महो॑ अस्य॒ साद॑ने॒ यवं॒ न वृ॒ष्टिर्दि॒व्येन॒ दानु॑ना ॥ आपो न सिन्धुमभि यत्समक्षरन्त्सोमास इन्द्रं कुल्या इव ह्रदम् । वर्धन्ति विप्रा महो अस्य सादने यवं न वृष्टिर्दिव्येन दानुना ॥

sanskrit

When the Soma flows towards Indra, as waters to the sea, as rivers to a lake, then the piousworshippers augment his greatness in the (sacrificial) abode, as the rain by its heavenly gift, (augments) the barley.

english translation

Apo॒ na sindhu॑ma॒bhi yatsa॒makSa॑ra॒ntsomA॑sa॒ indraM॑ ku॒lyA i॑va hra॒dam | vardha॑nti॒ viprA॒ maho॑ asya॒ sAda॑ne॒ yavaM॒ na vR॒STirdi॒vyena॒ dAnu॑nA || Apo na sindhumabhi yatsamakSarantsomAsa indraM kulyA iva hradam | vardhanti viprA maho asya sAdane yavaM na vRSTirdivyena dAnunA ||

hk transliteration

वृषा॒ न क्रु॒द्धः प॑तय॒द्रज॒स्स्वा यो अ॒र्यप॑त्नी॒रकृ॑णोदि॒मा अ॒पः । स सु॑न्व॒ते म॒घवा॑ जी॒रदा॑न॒वेऽवि॑न्द॒ज्ज्योति॒र्मन॑वे ह॒विष्म॑ते ॥ वृषा न क्रुद्धः पतयद्रजस्स्वा यो अर्यपत्नीरकृणोदिमा अपः । स सुन्वते मघवा जीरदानवेऽविन्दज्ज्योतिर्मनवे हविष्मते ॥

sanskrit

As in the world an angry bull rushes (upon another), so does Indra, who directs (towards us) thewaters, the brides of the lord (of earth); when (the Soma) is effused, Maghavat bestows light upon the man, whogives promptly, who offers oblations.

english translation

vRSA॒ na kru॒ddhaH pa॑taya॒draja॒ssvA yo a॒ryapa॑tnI॒rakR॑Nodi॒mA a॒paH | sa su॑nva॒te ma॒ghavA॑ jI॒radA॑na॒ve'vi॑nda॒jjyoti॒rmana॑ve ha॒viSma॑te || vRSA na kruddhaH patayadrajassvA yo aryapatnIrakRNodimA apaH | sa sunvate maghavA jIradAnave'vindajjyotirmanave haviSmate ||

hk transliteration

उज्जा॑यतां पर॒शुर्ज्योति॑षा स॒ह भू॒या ऋ॒तस्य॑ सु॒दुघा॑ पुराण॒वत् । वि रो॑चतामरु॒षो भा॒नुना॒ शुचि॒: स्व१॒॑र्ण शु॒क्रं शु॑शुचीत॒ सत्प॑तिः ॥ उज्जायतां परशुर्ज्योतिषा सह भूया ऋतस्य सुदुघा पुराणवत् । वि रोचतामरुषो भानुना शुचिः स्वर्ण शुक्रं शुशुचीत सत्पतिः ॥

sanskrit

Let the axe (of Indra) be put forth together with light; may the easily milked cow of truth be(manifested) as of old; may the pure and radiant Indra shine with splendour; may the lord of the virtuous shine brightly like the sun.

english translation

ujjA॑yatAM para॒zurjyoti॑SA sa॒ha bhU॒yA R॒tasya॑ su॒dughA॑ purANa॒vat | vi ro॑catAmaru॒So bhA॒nunA॒ zuci॒: sva1॒॑rNa zu॒kraM zu॑zucIta॒ satpa॑tiH || ujjAyatAM parazurjyotiSA saha bhUyA Rtasya sudughA purANavat | vi rocatAmaruSo bhAnunA zuciH svarNa zukraM zuzucIta satpatiH ||

hk transliteration

गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न॒ क्षुधं॑ पुरुहूत॒ विश्वा॑म् । व॒यं राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वृ॒जने॑ना जयेम ॥ गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम् । वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥

sanskrit

Indra, invoked of many, may we escape all ignorance caused by poverty by means of our cattle; (maywe escape) all hunger by means of our barley; (may we acquire) the chief riches through the princes (of wealth);may we conquer by our valour.

english translation

gobhi॑STare॒mAma॑tiM du॒revAM॒ yave॑na॒ kSudhaM॑ puruhUta॒ vizvA॑m | va॒yaM rAja॑bhiH pratha॒mA dhanA॑nya॒smAke॑na vR॒jane॑nA jayema || gobhiSTaremAmatiM durevAM yavena kSudhaM puruhUta vizvAm | vayaM rAjabhiH prathamA dhanAnyasmAkena vRjanenA jayema ||

hk transliteration