Rig Veda

Progress:24.2%

क्व॑ स्विद॒द्य क॑त॒मास्व॒श्विना॑ वि॒क्षु द॒स्रा मा॑दयेते शु॒भस्पती॑ । क ईं॒ नि ये॑मे कत॒मस्य॑ जग्मतु॒र्विप्र॑स्य वा॒ यज॑मानस्य वा गृ॒हम् ॥ क्व स्विदद्य कतमास्वश्विना विक्षु दस्रा मादयेते शुभस्पती । क ईं नि येमे कतमस्य जग्मतुर्विप्रस्य वा यजमानस्य वा गृहम् ॥

sanskrit

Aśvins of goodly aspect, lords of water, in what plural ce, among what people, do you today delight? Whonow detains you? To the house of what sage or of what sacrificer, have you gone?

english translation

kva॑ svida॒dya ka॑ta॒mAsva॒zvinA॑ vi॒kSu da॒srA mA॑dayete zu॒bhaspatI॑ | ka IM॒ ni ye॑me kata॒masya॑ jagmatu॒rvipra॑sya vA॒ yaja॑mAnasya vA gR॒ham || kva svidadya katamAsvazvinA vikSu dasrA mAdayete zubhaspatI | ka IM ni yeme katamasya jagmaturviprasya vA yajamAnasya vA gRham ||

hk transliteration