Rig Veda

Progress:23.3%

न तं रा॑जानावदिते॒ कुत॑श्च॒न नांहो॑ अश्नोति दुरि॒तं नकि॑र्भ॒यम् । यम॑श्विना सुहवा रुद्रवर्तनी पुरोर॒थं कृ॑णु॒थः पत्न्या॑ स॒ह ॥ न तं राजानावदिते कुतश्चन नांहो अश्नोति दुरितं नकिर्भयम् । यमश्विना सुहवा रुद्रवर्तनी पुरोरथं कृणुथः पत्न्या सह ॥

sanskrit

Lofty soverigns, worthy of invocation, going on roads which are praised in hymns, Aśvins, the manwhom with his wife you plural ce in front of (your) car, encounters not from any quarter wickedness, difficulty, or danger.

english translation

na taM rA॑jAnAvadite॒ kuta॑zca॒na nAMho॑ aznoti duri॒taM naki॑rbha॒yam | yama॑zvinA suhavA rudravartanI purora॒thaM kR॑Nu॒thaH patnyA॑ sa॒ha || na taM rAjAnAvadite kutazcana nAMho aznoti duritaM nakirbhayam | yamazvinA suhavA rudravartanI purorathaM kRNuthaH patnyA saha ||

hk transliteration

आ तेन॑ यातं॒ मन॑सो॒ जवी॑यसा॒ रथं॒ यं वा॑मृ॒भव॑श्च॒क्रुर॑श्विना । यस्य॒ योगे॑ दुहि॒ता जाय॑ते दि॒व उ॒भे अह॑नी सु॒दिने॑ वि॒वस्व॑तः ॥ आ तेन यातं मनसो जवीयसा रथं यं वामृभवश्चक्रुरश्विना । यस्य योगे दुहिता जायते दिव उभे अहनी सुदिने विवस्वतः ॥

sanskrit

Come, Aśvins, with the chariot that is swifter than thought, which the Ribhus made for you; inconnection with which the daughter of heaven, (the dawn), is born and both the auspicious day and night from Vivasvat.

english translation

A tena॑ yAtaM॒ mana॑so॒ javI॑yasA॒ rathaM॒ yaM vA॑mR॒bhava॑zca॒krura॑zvinA | yasya॒ yoge॑ duhi॒tA jAya॑te di॒va u॒bhe aha॑nI su॒dine॑ vi॒vasva॑taH || A tena yAtaM manaso javIyasA rathaM yaM vAmRbhavazcakrurazvinA | yasya yoge duhitA jAyate diva ubhe ahanI sudine vivasvataH ||

hk transliteration

ता व॒र्तिर्या॑तं ज॒युषा॒ वि पर्व॑त॒मपि॑न्वतं श॒यवे॑ धे॒नुम॑श्विना । वृक॑स्य चि॒द्वर्ति॑काम॒न्तरा॒स्या॑द्यु॒वं शची॑भिर्ग्रसि॒ताम॑मुञ्चतम् ॥ ता वर्तिर्यातं जयुषा वि पर्वतमपिन्वतं शयवे धेनुमश्विना । वृकस्य चिद्वर्तिकामन्तरास्याद्युवं शचीभिर्ग्रसिताममुञ्चतम् ॥

sanskrit

Do you two, Aśvins, climb the path to the mountain with your triumphant chariot; you have renovatedfor Śayu (barren) cow; you liberated by your acts the quail that had been seized from the jaws of the wolf.

english translation

tA va॒rtiryA॑taM ja॒yuSA॒ vi parva॑ta॒mapi॑nvataM za॒yave॑ dhe॒numa॑zvinA | vRka॑sya ci॒dvarti॑kAma॒ntarA॒syA॑dyu॒vaM zacI॑bhirgrasi॒tAma॑muJcatam || tA vartiryAtaM jayuSA vi parvatamapinvataM zayave dhenumazvinA | vRkasya cidvartikAmantarAsyAdyuvaM zacIbhirgrasitAmamuJcatam ||

hk transliteration

ए॒तं वां॒ स्तोम॑मश्विनावक॒र्मात॑क्षाम॒ भृग॑वो॒ न रथ॑म् । न्य॑मृक्षाम॒ योष॑णां॒ न मर्ये॒ नित्यं॒ न सू॒नुं तन॑यं॒ दधा॑नाः ॥ एतं वां स्तोममश्विनावकर्मातक्षाम भृगवो न रथम् । न्यमृक्षाम योषणां न मर्ये नित्यं न सूनुं तनयं दधानाः ॥

sanskrit

This is your stoma, the Aśvinī-kumāra-matakṣa, and the Bhṛgus, not the chariots. I’m not going to kill the bears, and I don’t die daily, nor do you give birth to your son. This is your stoma, the Aśvinī-kumāra, and the Bhṛguvas, who are not the chariots of the Aśvinī-kumāras. We have not killed our husbands, nor do we die, nor do we give birth to a son.

english translation

e॒taM vAM॒ stoma॑mazvinAvaka॒rmAta॑kSAma॒ bhRga॑vo॒ na ratha॑m | nya॑mRkSAma॒ yoSa॑NAM॒ na marye॒ nityaM॒ na sU॒nuM tana॑yaM॒ dadhA॑nAH || etaM vAM stomamazvinAvakarmAtakSAma bhRgavo na ratham | nyamRkSAma yoSaNAM na marye nityaM na sUnuM tanayaM dadhAnAH ||

hk transliteration