Rig Veda

Progress:22.7%

यो वां॒ परि॑ज्मा सु॒वृद॑श्विना॒ रथो॑ दो॒षामु॒षासो॒ हव्यो॑ ह॒विष्म॑ता । श॒श्व॒त्त॒मास॒स्तमु॑ वामि॒दं व॒यं पि॒तुर्न नाम॑ सु॒हवं॑ हवामहे ॥ यो वां परिज्मा सुवृदश्विना रथो दोषामुषासो हव्यो हविष्मता । शश्वत्तमासस्तमु वामिदं वयं पितुर्न नाम सुहवं हवामहे ॥

sanskrit

We from very ancient times invoke, Aśvins, by a name as venerable as that of a father, this yourglorious chariot, which travels all around, which turns, well, and which is to be invoked morning and evening by the worshipper.

english translation

yo vAM॒ pari॑jmA su॒vRda॑zvinA॒ ratho॑ do॒SAmu॒SAso॒ havyo॑ ha॒viSma॑tA | za॒zva॒tta॒mAsa॒stamu॑ vAmi॒daM va॒yaM pi॒turna nAma॑ su॒havaM॑ havAmahe || yo vAM parijmA suvRdazvinA ratho doSAmuSAso havyo haviSmatA | zazvattamAsastamu vAmidaM vayaM piturna nAma suhavaM havAmahe ||

hk transliteration

चो॒दय॑तं सू॒नृता॒: पिन्व॑तं॒ धिय॒ उत्पुरं॑धीरीरयतं॒ तदु॑श्मसि । य॒शसं॑ भा॒गं कृ॑णुतं नो अश्विना॒ सोमं॒ न चारुं॑ म॒घव॑त्सु नस्कृतम् ॥ चोदयतं सूनृताः पिन्वतं धिय उत्पुरंधीरीरयतं तदुश्मसि । यशसं भागं कृणुतं नो अश्विना सोमं न चारुं मघवत्सु नस्कृतम् ॥

sanskrit

Stimulate, Aśvins, our words of truth, perfect (our) sacred rites, and inspire (our) numerous facultires;this (is what) we wish; grant us a glorious portion (cf. wealth); put us like prosperous Soma among the affluent.

english translation

co॒daya॑taM sU॒nRtA॒: pinva॑taM॒ dhiya॒ utpuraM॑dhIrIrayataM॒ tadu॑zmasi | ya॒zasaM॑ bhA॒gaM kR॑NutaM no azvinA॒ somaM॒ na cAruM॑ ma॒ghava॑tsu naskRtam || codayataM sUnRtAH pinvataM dhiya utpuraMdhIrIrayataM taduzmasi | yazasaM bhAgaM kRNutaM no azvinA somaM na cAruM maghavatsu naskRtam ||

hk transliteration

अ॒मा॒जुर॑श्चिद्भवथो यु॒वं भगो॑ऽना॒शोश्चि॑दवि॒तारा॑प॒मस्य॑ चित् । अ॒न्धस्य॑ चिन्नासत्या कृ॒शस्य॑ चिद्यु॒वामिदा॑हुर्भि॒षजा॑ रु॒तस्य॑ चित् ॥ अमाजुरश्चिद्भवथो युवं भगोऽनाशोश्चिदवितारापमस्य चित् । अन्धस्य चिन्नासत्या कृशस्य चिद्युवामिदाहुर्भिषजा रुतस्य चित् ॥

sanskrit

You, Nāsatyās, are the good fortune of a damsel growing old in (her father's) mansion; thepreservers of the famishing, the protectors of the object, of the blind, of the feeble, they call you the physicians ofthe sacrifice.

english translation

a॒mA॒jura॑zcidbhavatho yu॒vaM bhago॑'nA॒zozci॑davi॒tArA॑pa॒masya॑ cit | a॒ndhasya॑ cinnAsatyA kR॒zasya॑ cidyu॒vAmidA॑hurbhi॒SajA॑ ru॒tasya॑ cit || amAjurazcidbhavatho yuvaM bhago'nAzozcidavitArApamasya cit | andhasya cinnAsatyA kRzasya cidyuvAmidAhurbhiSajA rutasya cit ||

hk transliteration

यु॒वं च्यवा॑नं स॒नयं॒ यथा॒ रथं॒ पुन॒र्युवा॑नं च॒रथा॑य तक्षथुः । निष्टौ॒ग्र्यमू॑हथुर॒द्भ्यस्परि॒ विश्वेत्ता वां॒ सव॑नेषु प्र॒वाच्या॑ ॥ युवं च्यवानं सनयं यथा रथं पुनर्युवानं चरथाय तक्षथुः । निष्टौग्र्यमूहथुरद्भ्यस्परि विश्वेत्ता वां सवनेषु प्रवाच्या ॥

sanskrit

You made the aged Cyavana, when like a worn out chariot, again young and able to go; you bore theson of Tugra above the waters; all these your (exploits) are to be celebrated at our sacrifices.

english translation

yu॒vaM cyavA॑naM sa॒nayaM॒ yathA॒ rathaM॒ puna॒ryuvA॑naM ca॒rathA॑ya takSathuH | niSTau॒gryamU॑hathura॒dbhyaspari॒ vizvettA vAM॒ sava॑neSu pra॒vAcyA॑ || yuvaM cyavAnaM sanayaM yathA rathaM punaryuvAnaM carathAya takSathuH | niSTaugryamUhathuradbhyaspari vizvettA vAM savaneSu pravAcyA ||

hk transliteration

पु॒रा॒णा वां॑ वी॒र्या॒३॒॑ प्र ब्र॑वा॒ जनेऽथो॑ हासथुर्भि॒षजा॑ मयो॒भुवा॑ । ता वां॒ नु नव्या॒वव॑से करामहे॒ऽयं ना॑सत्या॒ श्रद॒रिर्यथा॒ दध॑त् ॥ पुराणा वां वीर्या प्र ब्रवा जनेऽथो हासथुर्भिषजा मयोभुवा । ता वां नु नव्याववसे करामहेऽयं नासत्या श्रदरिर्यथा दधत् ॥

sanskrit

I proclaim, Aśvins, your ancient exploits among the people, for you were the physicians, the bestowersof felicity; we count you two worthy to be praised for (our) preservation; so that this worshipper Na-satyās, maybelieve (in you).

english translation

pu॒rA॒NA vAM॑ vI॒ryA॒3॒॑ pra bra॑vA॒ jane'tho॑ hAsathurbhi॒SajA॑ mayo॒bhuvA॑ | tA vAM॒ nu navyA॒vava॑se karAmahe॒'yaM nA॑satyA॒ zrada॒riryathA॒ dadha॑t || purANA vAM vIryA pra bravA jane'tho hAsathurbhiSajA mayobhuvA | tA vAM nu navyAvavase karAmahe'yaM nAsatyA zradariryathA dadhat ||

hk transliteration