Rig Veda

Progress:23.0%

इ॒यं वा॑मह्वे शृणु॒तं मे॑ अश्विना पु॒त्राये॑व पि॒तरा॒ मह्यं॑ शिक्षतम् । अना॑पि॒रज्ञा॑ असजा॒त्याम॑तिः पु॒रा तस्या॑ अ॒भिश॑स्ते॒रव॑ स्पृतम् ॥ इयं वामह्वे शृणुतं मे अश्विना पुत्रायेव पितरा मह्यं शिक्षतम् । अनापिरज्ञा असजात्यामतिः पुरा तस्या अभिशस्तेरव स्पृतम् ॥

sanskrit

I here, (ghoṣā), invoke you. Here my (invocation), Aśvins, give me (wealth) as parents give to a son;before (it come) beyond the reach of (a course) that has no relatives, ungrateful, without kinsfolk, without belief,(pursues me); save me from that curse before (it reaches me).

english translation

i॒yaM vA॑mahve zRNu॒taM me॑ azvinA pu॒trAye॑va pi॒tarA॒ mahyaM॑ zikSatam | anA॑pi॒rajJA॑ asajA॒tyAma॑tiH pu॒rA tasyA॑ a॒bhiza॑ste॒rava॑ spRtam || iyaM vAmahve zRNutaM me azvinA putrAyeva pitarA mahyaM zikSatam | anApirajJA asajAtyAmatiH purA tasyA abhizasterava spRtam ||

hk transliteration

यु॒वं रथे॑न विम॒दाय॑ शु॒न्ध्युवं॒ न्यू॑हथुः पुरुमि॒त्रस्य॒ योष॑णाम् । यु॒वं हवं॑ वध्रिम॒त्या अ॑गच्छतं यु॒वं सुषु॑तिं चक्रथु॒: पुरं॑धये ॥ युवं रथेन विमदाय शुन्ध्युवं न्यूहथुः पुरुमित्रस्य योषणाम् । युवं हवं वध्रिमत्या अगच्छतं युवं सुषुतिं चक्रथुः पुरंधये ॥

sanskrit

You brought, Śundhyu, the daughter of Purumitra to (her husband) Vimada; you came atVadharimati's invocation, and gave excellent off sprin to her who was full of wisdom.

english translation

yu॒vaM rathe॑na vima॒dAya॑ zu॒ndhyuvaM॒ nyU॑hathuH purumi॒trasya॒ yoSa॑NAm | yu॒vaM havaM॑ vadhrima॒tyA a॑gacchataM yu॒vaM suSu॑tiM cakrathu॒: puraM॑dhaye || yuvaM rathena vimadAya zundhyuvaM nyUhathuH purumitrasya yoSaNAm | yuvaM havaM vadhrimatyA agacchataM yuvaM suSutiM cakrathuH puraMdhaye ||

hk transliteration

यु॒वं विप्र॑स्य जर॒णामु॑पे॒युष॒: पुन॑: क॒लेर॑कृणुतं॒ युव॒द्वय॑: । यु॒वं वन्द॑नमृश्य॒दादुदू॑पथुर्यु॒वं स॒द्यो वि॒श्पला॒मेत॑वे कृथः ॥ युवं विप्रस्य जरणामुपेयुषः पुनः कलेरकृणुतं युवद्वयः । युवं वन्दनमृश्यदादुदूपथुर्युवं सद्यो विश्पलामेतवे कृथः ॥

sanskrit

You made young again the life of the sage Kali, when approaching old age, you rescued Vandana from the well; you quickly enabled Viśapalā to walk.

english translation

yu॒vaM vipra॑sya jara॒NAmu॑pe॒yuSa॒: puna॑: ka॒lera॑kRNutaM॒ yuva॒dvaya॑: | yu॒vaM vanda॑namRzya॒dAdudU॑pathuryu॒vaM sa॒dyo vi॒zpalA॒meta॑ve kRthaH || yuvaM viprasya jaraNAmupeyuSaH punaH kalerakRNutaM yuvadvayaH | yuvaM vandanamRzyadAdudUpathuryuvaM sadyo vizpalAmetave kRthaH ||

hk transliteration

यु॒वं ह॑ रे॒भं वृ॑षणा॒ गुहा॑ हि॒तमुदै॑रयतं ममृ॒वांस॑मश्विना । यु॒वमृ॒बीस॑मु॒त त॒प्तमत्र॑य॒ ओम॑न्वन्तं चक्रथुः स॒प्तव॑ध्रये ॥ युवं ह रेभं वृषणा गुहा हितमुदैरयतं ममृवांसमश्विना । युवमृबीसमुत तप्तमत्रय ओमन्वन्तं चक्रथुः सप्तवध्रये ॥

sanskrit

Aśvins, shedders of rain, you extricated Rebha when he was plural ced in a cave and was dying; youmade the heated fire-pit cool for Atri; you gave (liberty) to Saptavadhri.

english translation

yu॒vaM ha॑ re॒bhaM vR॑SaNA॒ guhA॑ hi॒tamudai॑rayataM mamR॒vAMsa॑mazvinA | yu॒vamR॒bIsa॑mu॒ta ta॒ptamatra॑ya॒ oma॑nvantaM cakrathuH sa॒ptava॑dhraye || yuvaM ha rebhaM vRSaNA guhA hitamudairayataM mamRvAMsamazvinA | yuvamRbIsamuta taptamatraya omanvantaM cakrathuH saptavadhraye ||

hk transliteration

यु॒वं श्वे॒तं पे॒दवे॑ऽश्वि॒नाश्वं॑ न॒वभि॒र्वाजै॑र्नव॒ती च॑ वा॒जिन॑म् । च॒र्कृत्यं॑ ददथुर्द्राव॒यत्स॑खं॒ भगं॒ न नृभ्यो॒ हव्यं॑ मयो॒भुव॑म् ॥ युवं श्वेतं पेदवेऽश्विनाश्वं नवभिर्वाजैर्नवती च वाजिनम् । चर्कृत्यं ददथुर्द्रावयत्सखं भगं न नृभ्यो हव्यं मयोभुवम् ॥

sanskrit

You gave, Aśvins, to Pedu a strong white horse with nine-and-ninety (other) steeds, (a horse), active(in combat), putting to flight the friends (of the foe), worthy to be invoked, a source of delight, like wealth to men.

english translation

yu॒vaM zve॒taM pe॒dave॑'zvi॒nAzvaM॑ na॒vabhi॒rvAjai॑rnava॒tI ca॑ vA॒jina॑m | ca॒rkRtyaM॑ dadathurdrAva॒yatsa॑khaM॒ bhagaM॒ na nRbhyo॒ havyaM॑ mayo॒bhuva॑m || yuvaM zvetaM pedave'zvinAzvaM navabhirvAjairnavatI ca vAjinam | carkRtyaM dadathurdrAvayatsakhaM bhagaM na nRbhyo havyaM mayobhuvam ||

hk transliteration