Rig Veda

Progress:23.2%

यु॒वं श्वे॒तं पे॒दवे॑ऽश्वि॒नाश्वं॑ न॒वभि॒र्वाजै॑र्नव॒ती च॑ वा॒जिन॑म् । च॒र्कृत्यं॑ ददथुर्द्राव॒यत्स॑खं॒ भगं॒ न नृभ्यो॒ हव्यं॑ मयो॒भुव॑म् ॥ युवं श्वेतं पेदवेऽश्विनाश्वं नवभिर्वाजैर्नवती च वाजिनम् । चर्कृत्यं ददथुर्द्रावयत्सखं भगं न नृभ्यो हव्यं मयोभुवम् ॥

sanskrit

You gave, Aśvins, to Pedu a strong white horse with nine-and-ninety (other) steeds, (a horse), active(in combat), putting to flight the friends (of the foe), worthy to be invoked, a source of delight, like wealth to men.

english translation

yu॒vaM zve॒taM pe॒dave॑'zvi॒nAzvaM॑ na॒vabhi॒rvAjai॑rnava॒tI ca॑ vA॒jina॑m | ca॒rkRtyaM॑ dadathurdrAva॒yatsa॑khaM॒ bhagaM॒ na nRbhyo॒ havyaM॑ mayo॒bhuva॑m || yuvaM zvetaM pedave'zvinAzvaM navabhirvAjairnavatI ca vAjinam | carkRtyaM dadathurdrAvayatsakhaM bhagaM na nRbhyo havyaM mayobhuvam ||

hk transliteration