Rig Veda

Progress:22.7%

चो॒दय॑तं सू॒नृता॒: पिन्व॑तं॒ धिय॒ उत्पुरं॑धीरीरयतं॒ तदु॑श्मसि । य॒शसं॑ भा॒गं कृ॑णुतं नो अश्विना॒ सोमं॒ न चारुं॑ म॒घव॑त्सु नस्कृतम् ॥ चोदयतं सूनृताः पिन्वतं धिय उत्पुरंधीरीरयतं तदुश्मसि । यशसं भागं कृणुतं नो अश्विना सोमं न चारुं मघवत्सु नस्कृतम् ॥

sanskrit

Stimulate, Aśvins, our words of truth, perfect (our) sacred rites, and inspire (our) numerous facultires;this (is what) we wish; grant us a glorious portion (cf. wealth); put us like prosperous Soma among the affluent.

english translation

co॒daya॑taM sU॒nRtA॒: pinva॑taM॒ dhiya॒ utpuraM॑dhIrIrayataM॒ tadu॑zmasi | ya॒zasaM॑ bhA॒gaM kR॑NutaM no azvinA॒ somaM॒ na cAruM॑ ma॒ghava॑tsu naskRtam || codayataM sUnRtAH pinvataM dhiya utpuraMdhIrIrayataM taduzmasi | yazasaM bhAgaM kRNutaM no azvinA somaM na cAruM maghavatsu naskRtam ||

hk transliteration