Rig Veda

Progress:23.4%

ता व॒र्तिर्या॑तं ज॒युषा॒ वि पर्व॑त॒मपि॑न्वतं श॒यवे॑ धे॒नुम॑श्विना । वृक॑स्य चि॒द्वर्ति॑काम॒न्तरा॒स्या॑द्यु॒वं शची॑भिर्ग्रसि॒ताम॑मुञ्चतम् ॥ ता वर्तिर्यातं जयुषा वि पर्वतमपिन्वतं शयवे धेनुमश्विना । वृकस्य चिद्वर्तिकामन्तरास्याद्युवं शचीभिर्ग्रसिताममुञ्चतम् ॥

sanskrit

Do you two, Aśvins, climb the path to the mountain with your triumphant chariot; you have renovatedfor Śayu (barren) cow; you liberated by your acts the quail that had been seized from the jaws of the wolf.

english translation

tA va॒rtiryA॑taM ja॒yuSA॒ vi parva॑ta॒mapi॑nvataM za॒yave॑ dhe॒numa॑zvinA | vRka॑sya ci॒dvarti॑kAma॒ntarA॒syA॑dyu॒vaM zacI॑bhirgrasi॒tAma॑muJcatam || tA vartiryAtaM jayuSA vi parvatamapinvataM zayave dhenumazvinA | vRkasya cidvartikAmantarAsyAdyuvaM zacIbhirgrasitAmamuJcatam ||

hk transliteration