Rig Veda

Progress:22.0%

तं नो॒ द्यावा॑पृथि॒वी तन्न॒ आप॒ इन्द्र॑: शृण्वन्तु म॒रुतो॒ हवं॒ वच॑: । मा शूने॑ भूम॒ सूर्य॑स्य सं॒दृशि॑ भ॒द्रं जीव॑न्तो जर॒णाम॑शीमहि ॥ तं नो द्यावापृथिवी तन्न आप इन्द्रः शृण्वन्तु मरुतो हवं वचः । मा शूने भूम सूर्यस्य संदृशि भद्रं जीवन्तो जरणामशीमहि ॥

sanskrit

May heaven and earth, may the waters, may Indra, and the Maruts, hear this our invocation and thisour praise; may we not be in sorrow at the sight of the Sun; diving long, may we attain a prosperous old age.

english translation

taM no॒ dyAvA॑pRthi॒vI tanna॒ Apa॒ indra॑: zRNvantu ma॒ruto॒ havaM॒ vaca॑: | mA zUne॑ bhUma॒ sUrya॑sya saM॒dRzi॑ bha॒draM jIva॑nto jara॒NAma॑zImahi || taM no dyAvApRthivI tanna Apa indraH zRNvantu maruto havaM vacaH | mA zUne bhUma sUryasya saMdRzi bhadraM jIvanto jaraNAmazImahi ||

hk transliteration

वि॒श्वाहा॑ त्वा सु॒मन॑सः सु॒चक्ष॑सः प्र॒जाव॑न्तो अनमी॒वा अना॑गसः । उ॒द्यन्तं॑ त्वा मित्रमहो दि॒वेदि॑वे॒ ज्योग्जी॒वाः प्रति॑ पश्येम सूर्य ॥ विश्वाहा त्वा सुमनसः सुचक्षसः प्रजावन्तो अनमीवा अनागसः । उद्यन्तं त्वा मित्रमहो दिवेदिवे ज्योग्जीवाः प्रति पश्येम सूर्य ॥

sanskrit

May we, constantly happy in mind, sound of sight, blessed with posterity, exempt from sickness,devoid of sin, daily (worship you); may we, enjoying long life behold you, Sūrya, who are the cherisher of yourfriends rising day by day.

english translation

vi॒zvAhA॑ tvA su॒mana॑saH su॒cakSa॑saH pra॒jAva॑nto anamI॒vA anA॑gasaH | u॒dyantaM॑ tvA mitramaho di॒vedi॑ve॒ jyogjI॒vAH prati॑ pazyema sUrya || vizvAhA tvA sumanasaH sucakSasaH prajAvanto anamIvA anAgasaH | udyantaM tvA mitramaho divedive jyogjIvAH prati pazyema sUrya ||

hk transliteration

महि॒ ज्योति॒र्बिभ्र॑तं त्वा विचक्षण॒ भास्व॑न्तं॒ चक्षु॑षेचक्षुषे॒ मय॑: । आ॒रोह॑न्तं बृह॒तः पाज॑स॒स्परि॑ व॒यं जी॒वाः प्रति॑ पश्येम सूर्य ॥ महि ज्योतिर्बिभ्रतं त्वा विचक्षण भास्वन्तं चक्षुषेचक्षुषे मयः । आरोहन्तं बृहतः पाजसस्परि वयं जीवाः प्रति पश्येम सूर्य ॥

sanskrit

May we, enoying (long) life, day by day behold you, Sūrya, who glance over all things, invested withgreat lustre, radiant, giving joy to every eye, and rising above the vast and mighty (ocean).

english translation

mahi॒ jyoti॒rbibhra॑taM tvA vicakSaNa॒ bhAsva॑ntaM॒ cakSu॑SecakSuSe॒ maya॑: | A॒roha॑ntaM bRha॒taH pAja॑sa॒spari॑ va॒yaM jI॒vAH prati॑ pazyema sUrya || mahi jyotirbibhrataM tvA vicakSaNa bhAsvantaM cakSuSecakSuSe mayaH | ArohantaM bRhataH pAjasaspari vayaM jIvAH prati pazyema sUrya ||

hk transliteration

यस्य॑ ते॒ विश्वा॒ भुव॑नानि के॒तुना॒ प्र चेर॑ते॒ नि च॑ वि॒शन्ते॑ अ॒क्तुभि॑: । अ॒ना॒गा॒स्त्वेन॑ हरिकेश सू॒र्याह्ना॑ह्ना नो॒ वस्य॑सावस्य॒सोदि॑हि ॥ यस्य ते विश्वा भुवनानि केतुना प्र चेरते नि च विशन्ते अक्तुभिः । अनागास्त्वेन हरिकेश सूर्याह्नाह्ना नो वस्यसावस्यसोदिहि ॥

sanskrit

Golden-haired Sūrya, by whose guidance all beings move (by day), and repose by night, do youcome to us with freedom from sin, and more felicitous (life) every day.

english translation

yasya॑ te॒ vizvA॒ bhuva॑nAni ke॒tunA॒ pra cera॑te॒ ni ca॑ vi॒zante॑ a॒ktubhi॑: | a॒nA॒gA॒stvena॑ harikeza sU॒ryAhnA॑hnA no॒ vasya॑sAvasya॒sodi॑hi || yasya te vizvA bhuvanAni ketunA pra cerate ni ca vizante aktubhiH | anAgAstvena harikeza sUryAhnAhnA no vasyasAvasyasodihi ||

hk transliteration

शं नो॑ भव॒ चक्ष॑सा॒ शं नो॒ अह्ना॒ शं भा॒नुना॒ शं हि॒मा शं घृ॒णेन॑ । यथा॒ शमध्व॒ञ्छमस॑द्दुरो॒णे तत्सू॑र्य॒ द्रवि॑णं धेहि चि॒त्रम् ॥ शं नो भव चक्षसा शं नो अह्ना शं भानुना शं हिमा शं घृणेन । यथा शमध्वञ्छमसद्दुरोणे तत्सूर्य द्रविणं धेहि चित्रम् ॥

sanskrit

Be propitious to us with light; be propitious to us with sunshine; be propitious to us with warmth; bepropitious to us with frost; and grant us, Sūrya, various wealth, whereby we may prosper on the road and in the house.

english translation

zaM no॑ bhava॒ cakSa॑sA॒ zaM no॒ ahnA॒ zaM bhA॒nunA॒ zaM hi॒mA zaM ghR॒Nena॑ | yathA॒ zamadhva॒Jchamasa॑dduro॒Ne tatsU॑rya॒ dravi॑NaM dhehi ci॒tram || zaM no bhava cakSasA zaM no ahnA zaM bhAnunA zaM himA zaM ghRNena | yathA zamadhvaJchamasadduroNe tatsUrya draviNaM dhehi citram ||

hk transliteration