Rig Veda

Progress:22.1%

वि॒श्वाहा॑ त्वा सु॒मन॑सः सु॒चक्ष॑सः प्र॒जाव॑न्तो अनमी॒वा अना॑गसः । उ॒द्यन्तं॑ त्वा मित्रमहो दि॒वेदि॑वे॒ ज्योग्जी॒वाः प्रति॑ पश्येम सूर्य ॥ विश्वाहा त्वा सुमनसः सुचक्षसः प्रजावन्तो अनमीवा अनागसः । उद्यन्तं त्वा मित्रमहो दिवेदिवे ज्योग्जीवाः प्रति पश्येम सूर्य ॥

sanskrit

May we, constantly happy in mind, sound of sight, blessed with posterity, exempt from sickness,devoid of sin, daily (worship you); may we, enjoying long life behold you, Sūrya, who are the cherisher of yourfriends rising day by day.

english translation

vi॒zvAhA॑ tvA su॒mana॑saH su॒cakSa॑saH pra॒jAva॑nto anamI॒vA anA॑gasaH | u॒dyantaM॑ tvA mitramaho di॒vedi॑ve॒ jyogjI॒vAH prati॑ pazyema sUrya || vizvAhA tvA sumanasaH sucakSasaH prajAvanto anamIvA anAgasaH | udyantaM tvA mitramaho divedive jyogjIvAH prati pazyema sUrya ||

hk transliteration