Rig Veda

Progress:22.0%

तं नो॒ द्यावा॑पृथि॒वी तन्न॒ आप॒ इन्द्र॑: शृण्वन्तु म॒रुतो॒ हवं॒ वच॑: । मा शूने॑ भूम॒ सूर्य॑स्य सं॒दृशि॑ भ॒द्रं जीव॑न्तो जर॒णाम॑शीमहि ॥ तं नो द्यावापृथिवी तन्न आप इन्द्रः शृण्वन्तु मरुतो हवं वचः । मा शूने भूम सूर्यस्य संदृशि भद्रं जीवन्तो जरणामशीमहि ॥

sanskrit

May heaven and earth, may the waters, may Indra, and the Maruts, hear this our invocation and thisour praise; may we not be in sorrow at the sight of the Sun; diving long, may we attain a prosperous old age.

english translation

taM no॒ dyAvA॑pRthi॒vI tanna॒ Apa॒ indra॑: zRNvantu ma॒ruto॒ havaM॒ vaca॑: | mA zUne॑ bhUma॒ sUrya॑sya saM॒dRzi॑ bha॒draM jIva॑nto jara॒NAma॑zImahi || taM no dyAvApRthivI tanna Apa indraH zRNvantu maruto havaM vacaH | mA zUne bhUma sUryasya saMdRzi bhadraM jIvanto jaraNAmazImahi ||

hk transliteration