Rig Veda

Progress:22.2%

यस्य॑ ते॒ विश्वा॒ भुव॑नानि के॒तुना॒ प्र चेर॑ते॒ नि च॑ वि॒शन्ते॑ अ॒क्तुभि॑: । अ॒ना॒गा॒स्त्वेन॑ हरिकेश सू॒र्याह्ना॑ह्ना नो॒ वस्य॑सावस्य॒सोदि॑हि ॥ यस्य ते विश्वा भुवनानि केतुना प्र चेरते नि च विशन्ते अक्तुभिः । अनागास्त्वेन हरिकेश सूर्याह्नाह्ना नो वस्यसावस्यसोदिहि ॥

sanskrit

Golden-haired Sūrya, by whose guidance all beings move (by day), and repose by night, do youcome to us with freedom from sin, and more felicitous (life) every day.

english translation

yasya॑ te॒ vizvA॒ bhuva॑nAni ke॒tunA॒ pra cera॑te॒ ni ca॑ vi॒zante॑ a॒ktubhi॑: | a॒nA॒gA॒stvena॑ harikeza sU॒ryAhnA॑hnA no॒ vasya॑sAvasya॒sodi॑hi || yasya te vizvA bhuvanAni ketunA pra cerate ni ca vizante aktubhiH | anAgAstvena harikeza sUryAhnAhnA no vasyasAvasyasodihi ||

hk transliteration