Rig Veda

Progress:20.9%

उ॒षासा॒नक्ता॑ बृह॒ती सु॒पेश॑सा॒ द्यावा॒क्षामा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । इन्द्रं॑ हुवे म॒रुत॒: पर्व॑ताँ अ॒प आ॑दि॒त्यान्द्यावा॑पृथि॒वी अ॒पः स्व॑: ॥ उषासानक्ता बृहती सुपेशसा द्यावाक्षामा वरुणो मित्रो अर्यमा । इन्द्रं हुवे मरुतः पर्वताँ अप आदित्यान्द्यावापृथिवी अपः स्वः ॥

sanskrit

I invoke the vast and beautiful day and night, heaven and earth, Mitra and Varuṇa with Aryaman,Indra, the Maruts, the mountains, the waters, the Ādityas, heaven and earth, the waters (of the firmament), thewhole (host of the gods).

english translation

u॒SAsA॒naktA॑ bRha॒tI su॒peza॑sA॒ dyAvA॒kSAmA॒ varu॑No mi॒tro a॑rya॒mA | indraM॑ huve ma॒ruta॒: parva॑tA~ a॒pa A॑di॒tyAndyAvA॑pRthi॒vI a॒paH sva॑: || uSAsAnaktA bRhatI supezasA dyAvAkSAmA varuNo mitro aryamA | indraM huve marutaH parvatA~ apa AdityAndyAvApRthivI apaH svaH ||

hk transliteration

द्यौश्च॑ नः पृथि॒वी च॒ प्रचे॑तस ऋ॒ताव॑री रक्षता॒मंह॑सो रि॒षः । मा दु॑र्वि॒दत्रा॒ निॠ॑तिर्न ईशत॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥ द्यौश्च नः पृथिवी च प्रचेतस ऋतावरी रक्षतामंहसो रिषः । मा दुर्विदत्रा निॠतिर्न ईशत तद्देवानामवो अद्या वृणीमहे ॥

sanskrit

May the intelligent and truthful heaven and earth defend us from sin, and from malignant; let not themalevolent Nirṛti have power over us; we solicit today this protection of the gods.

english translation

dyauzca॑ naH pRthi॒vI ca॒ prace॑tasa R॒tAva॑rI rakSatA॒maMha॑so ri॒SaH | mA du॑rvi॒datrA॒ niRR॑tirna Izata॒ tadde॒vAnA॒mavo॑ a॒dyA vR॑NImahe || dyauzca naH pRthivI ca pracetasa RtAvarI rakSatAmaMhaso riSaH | mA durvidatrA niRRtirna Izata taddevAnAmavo adyA vRNImahe ||

hk transliteration

विश्व॑स्मान्नो॒ अदि॑तिः पा॒त्वंह॑सो मा॒ता मि॒त्रस्य॒ वरु॑णस्य रे॒वत॑: । स्व॑र्व॒ज्ज्योति॑रवृ॒कं न॑शीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥ विश्वस्मान्नो अदितिः पात्वंहसो माता मित्रस्य वरुणस्य रेवतः । स्वर्वज्ज्योतिरवृकं नशीमहि तद्देवानामवो अद्या वृणीमहे ॥

sanskrit

May Aditi, the mother of the opulent Mitra and Varuṇa, preserve us from all sin, may we hasten tocelestial light, which is free from oppressors; we solicit today this protection of the gods.

english translation

vizva॑smAnno॒ adi॑tiH pA॒tvaMha॑so mA॒tA mi॒trasya॒ varu॑Nasya re॒vata॑: | sva॑rva॒jjyoti॑ravR॒kaM na॑zImahi॒ tadde॒vAnA॒mavo॑ a॒dyA vR॑NImahe || vizvasmAnno aditiH pAtvaMhaso mAtA mitrasya varuNasya revataH | svarvajjyotiravRkaM nazImahi taddevAnAmavo adyA vRNImahe ||

hk transliteration

ग्रावा॒ वद॒न्नप॒ रक्षां॑सि सेधतु दु॒ष्ष्वप्न्यं॒ निॠ॑तिं॒ विश्व॑म॒त्रिण॑म् । आ॒दि॒त्यं शर्म॑ म॒रुता॑मशीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥ ग्रावा वदन्नप रक्षांसि सेधतु दुष्ष्वप्न्यं निॠतिं विश्वमत्रिणम् । आदित्यं शर्म मरुतामशीमहि तद्देवानामवो अद्या वृणीमहे ॥

sanskrit

May the sounding stone drive away rākṣasas, evil dreams, Nirṛti, and every spirit of ill; may weobtain the happiness of the Ādityas and the Maruts; we solicit today this protection of the gods.

english translation

grAvA॒ vada॒nnapa॒ rakSAM॑si sedhatu du॒SSvapnyaM॒ niRR॑tiM॒ vizva॑ma॒triNa॑m | A॒di॒tyaM zarma॑ ma॒rutA॑mazImahi॒ tadde॒vAnA॒mavo॑ a॒dyA vR॑NImahe || grAvA vadannapa rakSAMsi sedhatu duSSvapnyaM niRRtiM vizvamatriNam | AdityaM zarma marutAmazImahi taddevAnAmavo adyA vRNImahe ||

hk transliteration

एन्द्रो॑ ब॒र्हिः सीद॑तु॒ पिन्व॑ता॒मिळा॒ बृह॒स्पति॒: साम॑भिॠ॒क्वो अ॑र्चतु । सु॒प्र॒के॒तं जी॒वसे॒ मन्म॑ धीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥ एन्द्रो बर्हिः सीदतु पिन्वतामिळा बृहस्पतिः सामभिॠक्वो अर्चतु । सुप्रकेतं जीवसे मन्म धीमहि तद्देवानामवो अद्या वृणीमहे ॥

sanskrit

May Indra sit down upon the sacred grass; may Iḷā be propitious; may Bṛhaspati the singer hymnedwith Sāmans honour us; we offer an intelligent prayer for life; we solcit today this protection of the gods.

english translation

endro॑ ba॒rhiH sIda॑tu॒ pinva॑tA॒miLA॒ bRha॒spati॒: sAma॑bhiRR॒kvo a॑rcatu | su॒pra॒ke॒taM jI॒vase॒ manma॑ dhImahi॒ tadde॒vAnA॒mavo॑ a॒dyA vR॑NImahe || endro barhiH sIdatu pinvatAmiLA bRhaspatiH sAmabhiRRkvo arcatu | supraketaM jIvase manma dhImahi taddevAnAmavo adyA vRNImahe ||

hk transliteration