Rig Veda

Progress:20.9%

उ॒षासा॒नक्ता॑ बृह॒ती सु॒पेश॑सा॒ द्यावा॒क्षामा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । इन्द्रं॑ हुवे म॒रुत॒: पर्व॑ताँ अ॒प आ॑दि॒त्यान्द्यावा॑पृथि॒वी अ॒पः स्व॑: ॥ उषासानक्ता बृहती सुपेशसा द्यावाक्षामा वरुणो मित्रो अर्यमा । इन्द्रं हुवे मरुतः पर्वताँ अप आदित्यान्द्यावापृथिवी अपः स्वः ॥

sanskrit

I invoke the vast and beautiful day and night, heaven and earth, Mitra and Varuṇa with Aryaman,Indra, the Maruts, the mountains, the waters, the Ādityas, heaven and earth, the waters (of the firmament), thewhole (host of the gods).

english translation

u॒SAsA॒naktA॑ bRha॒tI su॒peza॑sA॒ dyAvA॒kSAmA॒ varu॑No mi॒tro a॑rya॒mA | indraM॑ huve ma॒ruta॒: parva॑tA~ a॒pa A॑di॒tyAndyAvA॑pRthi॒vI a॒paH sva॑: || uSAsAnaktA bRhatI supezasA dyAvAkSAmA varuNo mitro aryamA | indraM huve marutaH parvatA~ apa AdityAndyAvApRthivI apaH svaH ||

hk transliteration