Rig Veda

Progress:18.0%

अ॒स्येदे॒षा सु॑म॒तिः प॑प्रथा॒नाभ॑वत्पू॒र्व्या भूम॑ना॒ गौः । अ॒स्य सनी॑ळा॒ असु॑रस्य॒ योनौ॑ समा॒न आ भर॑णे॒ बिभ्र॑माणाः ॥ अस्येदेषा सुमतिः पप्रथानाभवत्पूर्व्या भूमना गौः । अस्य सनीळा असुरस्य योनौ समान आ भरणे बिभ्रमाणाः ॥

sanskrit

May this glorification, of this (assemly of the gods), ancient and frequent, approaching (the deities), bewidely diffused, (may the universal gods), collected together, bearing (future rewards, come) to the commonplace (of sacrifice) of this one who is mighty, which nourishes (them).

english translation

a॒syede॒SA su॑ma॒tiH pa॑prathA॒nAbha॑vatpU॒rvyA bhUma॑nA॒ gauH | a॒sya sanI॑LA॒ asu॑rasya॒ yonau॑ samA॒na A bhara॑Ne॒ bibhra॑mANAH || asyedeSA sumatiH paprathAnAbhavatpUrvyA bhUmanA gauH | asya sanILA asurasya yonau samAna A bharaNe bibhramANAH ||

hk transliteration

किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । सं॒त॒स्था॒ने अ॒जरे॑ इ॒तऊ॑ती॒ अहा॑नि पू॒र्वीरु॒षसो॑ जरन्त ॥ किं स्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः । संतस्थाने अजरे इतऊती अहानि पूर्वीरुषसो जरन्त ॥

sanskrit

What is the forest, which is the tree, out of which (the gods) have fabricated heaven and earth,ever-stationary and undecaying, giving protection to the deities; through numerous days and dawns (men)praises (the gods for this).

english translation

kiM svi॒dvanaM॒ ka u॒ sa vR॒kSa A॑sa॒ yato॒ dyAvA॑pRthi॒vI ni॑STata॒kSuH | saM॒ta॒sthA॒ne a॒jare॑ i॒taU॑tI॒ ahA॑ni pU॒rvIru॒Saso॑ jaranta || kiM svidvanaM ka u sa vRkSa Asa yato dyAvApRthivI niSTatakSuH | saMtasthAne ajare itaUtI ahAni pUrvIruSaso jaranta ||

hk transliteration

नैताव॑दे॒ना प॒रो अ॒न्यद॑स्त्यु॒क्षा स द्यावा॑पृथि॒वी बि॑भर्ति । त्वचं॑ प॒वित्रं॑ कृणुत स्व॒धावा॒न्यदीं॒ सूर्यं॒ न ह॒रितो॒ वह॑न्ति ॥ नैतावदेना परो अन्यदस्त्युक्षा स द्यावापृथिवी बिभर्ति । त्वचं पवित्रं कृणुत स्वधावान्यदीं सूर्यं न हरितो वहन्ति ॥

sanskrit

Not such (is their power); there is another greater than they; the creator, he sustains heaven andearth; possessed of might, he makes a pure skin, before his horses bear it to the sun.

english translation

naitAva॑de॒nA pa॒ro a॒nyada॑styu॒kSA sa dyAvA॑pRthi॒vI bi॑bharti | tvacaM॑ pa॒vitraM॑ kRNuta sva॒dhAvA॒nyadIM॒ sUryaM॒ na ha॒rito॒ vaha॑nti || naitAvadenA paro anyadastyukSA sa dyAvApRthivI bibharti | tvacaM pavitraM kRNuta svadhAvAnyadIM sUryaM na harito vahanti ||

hk transliteration

स्ते॒गो न क्षामत्ये॑ति पृ॒थ्वीं मिहं॒ न वातो॒ वि ह॑ वाति॒ भूम॑ । मि॒त्रो यत्र॒ वरु॑णो अ॒ज्यमा॑नो॒ऽग्निर्वने॒ न व्यसृ॑ष्ट॒ शोक॑म् ॥ स्तेगो न क्षामत्येति पृथ्वीं मिहं न वातो वि ह वाति भूम । मित्रो यत्र वरुणो अज्यमानोऽग्निर्वने न व्यसृष्ट शोकम् ॥

sanskrit

The sun does not pass beyond the broad earth, the wind does not drive the rain from off the earth; (Iglorify Prajāpati) in whom Mitra and Varuṇa being manifested, disperse their radiance, as Agni (spreads hisflames) in a forest.

english translation

ste॒go na kSAmatye॑ti pR॒thvIM mihaM॒ na vAto॒ vi ha॑ vAti॒ bhUma॑ | mi॒tro yatra॒ varu॑No a॒jyamA॑no॒'gnirvane॒ na vyasR॑STa॒ zoka॑m || stego na kSAmatyeti pRthvIM mihaM na vAto vi ha vAti bhUma | mitro yatra varuNo ajyamAno'gnirvane na vyasRSTa zokam ||

hk transliteration

स्त॒रीर्यत्सूत॑ स॒द्यो अ॒ज्यमा॑ना॒ व्यथि॑रव्य॒थीः कृ॑णुत॒ स्वगो॑पा । पु॒त्रो यत्पूर्व॑: पि॒त्रोर्जनि॑ष्ट श॒म्यां गौर्ज॑गार॒ यद्ध॑ पृ॒च्छान् ॥ स्तरीर्यत्सूत सद्यो अज्यमाना व्यथिरव्यथीः कृणुत स्वगोपा । पुत्रो यत्पूर्वः पित्रोर्जनिष्ट शम्यां गौर्जगार यद्ध पृच्छान् ॥

sanskrit

When a barren cow being suddenly impregnated bears (a calf), she the repeller of evils, free frompain, self-protected, produces (offspring); when (Agni), the ancient son, is genitive rated by his two parents, earthejects the Śamī which the priests are seeking.

english translation

sta॒rIryatsUta॑ sa॒dyo a॒jyamA॑nA॒ vyathi॑ravya॒thIH kR॑Nuta॒ svago॑pA | pu॒tro yatpUrva॑: pi॒trorjani॑STa za॒myAM gaurja॑gAra॒ yaddha॑ pR॒cchAn || starIryatsUta sadyo ajyamAnA vyathiravyathIH kRNuta svagopA | putro yatpUrvaH pitrorjaniSTa zamyAM gaurjagAra yaddha pRcchAn ||

hk transliteration