Rig Veda

Progress:18.1%

स्ते॒गो न क्षामत्ये॑ति पृ॒थ्वीं मिहं॒ न वातो॒ वि ह॑ वाति॒ भूम॑ । मि॒त्रो यत्र॒ वरु॑णो अ॒ज्यमा॑नो॒ऽग्निर्वने॒ न व्यसृ॑ष्ट॒ शोक॑म् ॥ स्तेगो न क्षामत्येति पृथ्वीं मिहं न वातो वि ह वाति भूम । मित्रो यत्र वरुणो अज्यमानोऽग्निर्वने न व्यसृष्ट शोकम् ॥

sanskrit

The sun does not pass beyond the broad earth, the wind does not drive the rain from off the earth; (Iglorify Prajāpati) in whom Mitra and Varuṇa being manifested, disperse their radiance, as Agni (spreads hisflames) in a forest.

english translation

ste॒go na kSAmatye॑ti pR॒thvIM mihaM॒ na vAto॒ vi ha॑ vAti॒ bhUma॑ | mi॒tro yatra॒ varu॑No a॒jyamA॑no॒'gnirvane॒ na vyasR॑STa॒ zoka॑m || stego na kSAmatyeti pRthvIM mihaM na vAto vi ha vAti bhUma | mitro yatra varuNo ajyamAno'gnirvane na vyasRSTa zokam ||

hk transliteration