Rig Veda

Progress:15.2%

द॒शा॒नामेकं॑ कपि॒लं स॑मा॒नं तं हि॑न्वन्ति॒ क्रत॑वे॒ पार्या॑य । गर्भं॑ मा॒ता सुधि॑तं व॒क्षणा॒स्ववे॑नन्तं तु॒षय॑न्ती बिभर्ति ॥ दशानामेकं कपिलं समानं तं हिन्वन्ति क्रतवे पार्याय । गर्भं माता सुधितं वक्षणास्ववेनन्तं तुषयन्ती बिभर्ति ॥

sanskrit

(The other aṅgirasas) despatched one of the ten, Kapila, as equal (to the task) for the completion ofthe sacrifice; the gratified mother cherishes the embryo well-deposited in the waters, and not desirous of anabiding place.

english translation

da॒zA॒nAmekaM॑ kapi॒laM sa॑mA॒naM taM hi॑nvanti॒ krata॑ve॒ pAryA॑ya | garbhaM॑ mA॒tA sudhi॑taM va॒kSaNA॒svave॑nantaM tu॒Saya॑ntI bibharti || dazAnAmekaM kapilaM samAnaM taM hinvanti kratave pAryAya | garbhaM mAtA sudhitaM vakSaNAsvavenantaM tuSayantI bibharti ||

hk transliteration

पीवा॑नं मे॒षम॑पचन्त वी॒रा न्यु॑प्ता अ॒क्षा अनु॑ दी॒व आ॑सन् । द्वा धनुं॑ बृह॒तीम॒प्स्व१॒॑न्तः प॒वित्र॑वन्ता चरतः पु॒नन्ता॑ ॥ पीवानं मेषमपचन्त वीरा न्युप्ता अक्षा अनु दीव आसन् । द्वा धनुं बृहतीमप्स्वन्तः पवित्रवन्ता चरतः पुनन्ता ॥

sanskrit

The sages cooked a fat ram; they followed (prajāpati) in succession like dice thrown in gambling; two(of them), having the means of purification and becoming purified, proceed in the midst of the waters to (Prakṛti)the augmenter, to (Kapila) the implement of destruction

english translation

pIvA॑naM me॒Sama॑pacanta vI॒rA nyu॑ptA a॒kSA anu॑ dI॒va A॑san | dvA dhanuM॑ bRha॒tIma॒psva1॒॑ntaH pa॒vitra॑vantA carataH pu॒nantA॑ || pIvAnaM meSamapacanta vIrA nyuptA akSA anu dIva Asan | dvA dhanuM bRhatImapsvantaH pavitravantA carataH punantA ||

hk transliteration

वि क्रो॑श॒नासो॒ विष्व॑ञ्च आय॒न्पचा॑ति॒ नेमो॑ न॒हि पक्ष॑द॒र्धः । अ॒यं मे॑ दे॒वः स॑वि॒ता तदा॑ह॒ द्र्व॑न्न॒ इद्व॑नवत्स॒र्पिर॑न्नः ॥ वि क्रोशनासो विष्वञ्च आयन्पचाति नेमो नहि पक्षदर्धः । अयं मे देवः सविता तदाह द्र्वन्न इद्वनवत्सर्पिरन्नः ॥

sanskrit

They (the Aṅgirasas) go in all directions calling (upon Prajāpati), half of them cook (their oblations),the other half cook not; this divine Savitā has told me this-- (Agni), whose food is wood and ghī, serves(Prajāpati by means of oblations).

english translation

vi kro॑za॒nAso॒ viSva॑Jca Aya॒npacA॑ti॒ nemo॑ na॒hi pakSa॑da॒rdhaH | a॒yaM me॑ de॒vaH sa॑vi॒tA tadA॑ha॒ drva॑nna॒ idva॑navatsa॒rpira॑nnaH || vi krozanAso viSvaJca AyanpacAti nemo nahi pakSadardhaH | ayaM me devaH savitA tadAha drvanna idvanavatsarpirannaH ||

hk transliteration

अप॑श्यं॒ ग्रामं॒ वह॑मानमा॒राद॑च॒क्रया॑ स्व॒धया॒ वर्त॑मानम् । सिष॑क्त्य॒र्यः प्र यु॒गा जना॑नां स॒द्यः शि॒श्ना प्र॑मिना॒नो नवी॑यान् ॥ अपश्यं ग्रामं वहमानमारादचक्रया स्वधया वर्तमानम् । सिषक्त्यर्यः प्र युगा जनानां सद्यः शिश्ना प्रमिनानो नवीयान् ॥

sanskrit

I beheld the crowd coming from afar, moving of themselves without wheels; the lord of all, (Indra),regulates the seasons (worship of men), younger in vigour, destroying at once the herds of evil beings.

english translation

apa॑zyaM॒ grAmaM॒ vaha॑mAnamA॒rAda॑ca॒krayA॑ sva॒dhayA॒ varta॑mAnam | siSa॑ktya॒ryaH pra yu॒gA janA॑nAM sa॒dyaH zi॒znA pra॑minA॒no navI॑yAn || apazyaM grAmaM vahamAnamArAdacakrayA svadhayA vartamAnam | siSaktyaryaH pra yugA janAnAM sadyaH ziznA praminAno navIyAn ||

hk transliteration

ए॒तौ मे॒ गावौ॑ प्रम॒रस्य॑ यु॒क्तौ मो षु प्र से॑धी॒र्मुहु॒रिन्म॑मन्धि । आप॑श्चिदस्य॒ वि न॑श॒न्त्यर्थं॒ सूर॑श्च म॒र्क उप॑रो बभू॒वान् ॥ एतौ मे गावौ प्रमरस्य युक्तौ मो षु प्र सेधीर्मुहुरिन्ममन्धि । आपश्चिदस्य वि नशन्त्यर्थं सूरश्च मर्क उपरो बभूवान् ॥

sanskrit

Turn not back, but repeatedly praise these two yoked (steeds) of me the destroyer, which advance (tothe foe and to the sacrifice); the waters fulfil Indra's purpose and (so does) the all-cleansing sun, being (swift as)a cloud.

english translation

e॒tau me॒ gAvau॑ prama॒rasya॑ yu॒ktau mo Su pra se॑dhI॒rmuhu॒rinma॑mandhi | Apa॑zcidasya॒ vi na॑za॒ntyarthaM॒ sUra॑zca ma॒rka upa॑ro babhU॒vAn || etau me gAvau pramarasya yuktau mo Su pra sedhIrmuhurinmamandhi | Apazcidasya vi nazantyarthaM sUrazca marka uparo babhUvAn ||

hk transliteration