Rig Veda

Progress:14.3%

अस॒त्सु मे॑ जरित॒: साभि॑वे॒गो यत्सु॑न्व॒ते यज॑मानाय॒ शिक्ष॑म् । अना॑शीर्दाम॒हम॑स्मि प्रह॒न्ता स॑त्य॒ध्वृतं॑ वृजिना॒यन्त॑मा॒भुम् ॥ असत्सु मे जरितः साभिवेगो यत्सुन्वते यजमानाय शिक्षम् । अनाशीर्दामहमस्मि प्रहन्ता सत्यध्वृतं वृजिनायन्तमाभुम् ॥

sanskrit

(Indra speaks). Such is my plural asant disposition, worshipper, that I help the instrumental tutor of the rite, whooffers libation; but I am the punisher of him who offers not libations, who disregards the truth, the perpetrator of sin, the malignant.

english translation

asa॒tsu me॑ jarita॒: sAbhi॑ve॒go yatsu॑nva॒te yaja॑mAnAya॒ zikSa॑m | anA॑zIrdAma॒hama॑smi praha॒ntA sa॑tya॒dhvRtaM॑ vRjinA॒yanta॑mA॒bhum || asatsu me jaritaH sAbhivego yatsunvate yajamAnAya zikSam | anAzIrdAmahamasmi prahantA satyadhvRtaM vRjinAyantamAbhum ||

hk transliteration

यदीद॒हं यु॒धये॑ सं॒नया॒न्यदे॑वयून्त॒न्वा॒३॒॑ शूशु॑जानान् । अ॒मा ते॒ तुम्रं॑ वृष॒भं प॑चानि ती॒व्रं सु॒तं प॑ञ्चद॒शं नि षि॑ञ्चम् ॥ यदीदहं युधये संनयान्यदेवयून्तन्वा शूशुजानान् । अमा ते तुम्रं वृषभं पचानि तीव्रं सुतं पञ्चदशं नि षिञ्चम् ॥

sanskrit

If I encounter in combat the undevout, resplendent in their bodies, then will I cook a vigorous bull forthem, and will sprinkle (upon the fire) the exhilarating Soma the fifteen-fold (Soma).

english translation

yadIda॒haM yu॒dhaye॑ saM॒nayA॒nyade॑vayUnta॒nvA॒3॒॑ zUzu॑jAnAn | a॒mA te॒ tumraM॑ vRSa॒bhaM pa॑cAni tI॒vraM su॒taM pa॑Jcada॒zaM ni Si॑Jcam || yadIdahaM yudhaye saMnayAnyadevayUntanvA zUzujAnAn | amA te tumraM vRSabhaM pacAni tIvraM sutaM paJcadazaM ni SiJcam ||

hk transliteration

नाहं तं वे॑द॒ य इति॒ ब्रवी॒त्यदे॑वयून्त्स॒मर॑णे जघ॒न्वान् । य॒दावाख्य॑त्स॒मर॑ण॒मृघा॑व॒दादिद्ध॑ मे वृष॒भा प्र ब्रु॑वन्ति ॥ नाहं तं वेद य इति ब्रवीत्यदेवयून्त्समरणे जघन्वान् । यदावाख्यत्समरणमृघावदादिद्ध मे वृषभा प्र ब्रुवन्ति ॥

sanskrit

I know not that man who says that he is the slayer in battle of those who do not reverence the gods;but when (I behold) the fierce war commenced, then (my enemies) proclaim my prowess.

english translation

nAhaM taM ve॑da॒ ya iti॒ bravI॒tyade॑vayUntsa॒mara॑Ne jagha॒nvAn | ya॒dAvAkhya॑tsa॒mara॑Na॒mRghA॑va॒dAdiddha॑ me vRSa॒bhA pra bru॑vanti || nAhaM taM veda ya iti bravItyadevayUntsamaraNe jaghanvAn | yadAvAkhyatsamaraNamRghAvadAdiddha me vRSabhA pra bruvanti ||

hk transliteration

यदज्ञा॑तेषु वृ॒जने॒ष्वासं॒ विश्वे॑ स॒तो म॒घवा॑नो म आसन् । जि॒नामि॒ वेत्क्षेम॒ आ सन्त॑मा॒भुं प्र तं क्षि॑णां॒ पर्व॑ते पाद॒गृह्य॑ ॥ यदज्ञातेषु वृजनेष्वासं विश्वे सतो मघवानो म आसन् । जिनामि वेत्क्षेम आ सन्तमाभुं प्र तं क्षिणां पर्वते पादगृह्य ॥

sanskrit

When I enter upon unprecedented combats, then all those who are affluent in oblations approach meso engaged; I destroy the mighty and overpowering foe for the protection of the world, and, seizing him by thefeet, throw him down from the mountain.

english translation

yadajJA॑teSu vR॒jane॒SvAsaM॒ vizve॑ sa॒to ma॒ghavA॑no ma Asan | ji॒nAmi॒ vetkSema॒ A santa॑mA॒bhuM pra taM kSi॑NAM॒ parva॑te pAda॒gRhya॑ || yadajJAteSu vRjaneSvAsaM vizve sato maghavAno ma Asan | jinAmi vetkSema A santamAbhuM pra taM kSiNAM parvate pAdagRhya ||

hk transliteration

न वा उ॒ मां वृ॒जने॑ वारयन्ते॒ न पर्व॑तासो॒ यद॒हं म॑न॒स्ये । मम॑ स्व॒नात्कृ॑धु॒कर्णो॑ भयात ए॒वेदनु॒ द्यून्कि॒रण॒: समे॑जात् ॥ न वा उ मां वृजने वारयन्ते न पर्वतासो यदहं मनस्ये । मम स्वनात्कृधुकर्णो भयात एवेदनु द्यून्किरणः समेजात् ॥

sanskrit

None resist me (engaged) in combat, not even the mountains when I am resolved; at my shout the dullof hearing is alarmed, and so too even the bright- rayed (sun) trembles day by day.

english translation

na vA u॒ mAM vR॒jane॑ vArayante॒ na parva॑tAso॒ yada॒haM ma॑na॒sye | mama॑ sva॒nAtkR॑dhu॒karNo॑ bhayAta e॒vedanu॒ dyUnki॒raNa॒: same॑jAt || na vA u mAM vRjane vArayante na parvatAso yadahaM manasye | mama svanAtkRdhukarNo bhayAta evedanu dyUnkiraNaH samejAt ||

hk transliteration