Rig Veda

Progress:14.1%

आ॒धीष॑माणाया॒: पति॑: शु॒चाया॑श्च शु॒चस्य॑ च । वा॒सो॒वा॒योऽवी॑ना॒मा वासां॑सि॒ मर्मृ॑जत् ॥ आधीषमाणायाः पतिः शुचायाश्च शुचस्य च । वासोवायोऽवीनामा वासांसि मर्मृजत् ॥

sanskrit

Lord both of the pure desirable (she-goat), and of the pure (he-goat); weaver of the cloth (of thewool) of the sheep; he has cleansed the vestments.

english translation

A॒dhISa॑mANAyA॒: pati॑: zu॒cAyA॑zca zu॒casya॑ ca | vA॒so॒vA॒yo'vI॑nA॒mA vAsAM॑si॒ marmR॑jat || AdhISamANAyAH patiH zucAyAzca zucasya ca | vAsovAyo'vInAmA vAsAMsi marmRjat ||

hk transliteration

इ॒नो वाजा॑नां॒ पति॑रि॒नः पु॑ष्टी॒नां सखा॑ । प्र श्मश्रु॑ हर्य॒तो दू॑धो॒द्वि वृथा॒ यो अदा॑भ्यः ॥ इनो वाजानां पतिरिनः पुष्टीनां सखा । प्र श्मश्रु हर्यतो दूधोद्वि वृथा यो अदाभ्यः ॥

sanskrit

The ruler, the lord of viands, the soverign, the friend of the contentment (of all); he who isunassailable, genitive ly shakes his beard (when drinking the Soma of the sacrificer), desiring (his favour).

english translation

i॒no vAjA॑nAM॒ pati॑ri॒naH pu॑STI॒nAM sakhA॑ | pra zmazru॑ harya॒to dU॑dho॒dvi vRthA॒ yo adA॑bhyaH || ino vAjAnAM patirinaH puSTInAM sakhA | pra zmazru haryato dUdhodvi vRthA yo adAbhyaH ||

hk transliteration

आ ते॒ रथ॑स्य पूषन्न॒जा धुरं॑ ववृत्युः । विश्व॑स्या॒र्थिन॒: सखा॑ सनो॒जा अन॑पच्युतः ॥ आ ते रथस्य पूषन्नजा धुरं ववृत्युः । विश्वस्यार्थिनः सखा सनोजा अनपच्युतः ॥

sanskrit

The goats, Pūṣan, bear the burden of your car, who are the friend of every suppliant, born long ago,never-failing (in your duty).

english translation

A te॒ ratha॑sya pUSanna॒jA dhuraM॑ vavRtyuH | vizva॑syA॒rthina॒: sakhA॑ sano॒jA ana॑pacyutaH || A te rathasya pUSannajA dhuraM vavRtyuH | vizvasyArthinaH sakhA sanojA anapacyutaH ||

hk transliteration

अ॒स्माक॑मू॒र्जा रथं॑ पू॒षा अ॑विष्टु॒ माहि॑नः । भुव॒द्वाजा॑नां वृ॒ध इ॒मं न॑: शृणव॒द्धव॑म् ॥ अस्माकमूर्जा रथं पूषा अविष्टु माहिनः । भुवद्वाजानां वृध इमं नः शृणवद्धवम् ॥

sanskrit

May the mighty Pūṣan protect our chariot by his might; may he be to us the augmenter of food; mayhe hear this our invocation.

english translation

a॒smAka॑mU॒rjA rathaM॑ pU॒SA a॑viSTu॒ mAhi॑naH | bhuva॒dvAjA॑nAM vR॒dha i॒maM na॑: zRNava॒ddhava॑m || asmAkamUrjA rathaM pUSA aviSTu mAhinaH | bhuvadvAjAnAM vRdha imaM naH zRNavaddhavam ||

hk transliteration