Rig Veda

Progress:15.5%

अ॒यं यो वज्र॑: पुरु॒धा विवृ॑त्तो॒ऽवः सूर्य॑स्य बृह॒तः पुरी॑षात् । श्रव॒ इदे॒ना प॒रो अ॒न्यद॑स्ति॒ तद॑व्य॒थी ज॑रि॒माण॑स्तरन्ति ॥ अयं यो वज्रः पुरुधा विवृत्तोऽवः सूर्यस्य बृहतः पुरीषात् । श्रव इदेना परो अन्यदस्ति तदव्यथी जरिमाणस्तरन्ति ॥

sanskrit

This is the thunderbolt which repeatedly falls (on those who are) below the orb of the vast sun; theworshippers easily cause this water (in the sun's orb) above which is differnet form that (in the clouds) to pass through (the firmament).

english translation

a॒yaM yo vajra॑: puru॒dhA vivR॑tto॒'vaH sUrya॑sya bRha॒taH purI॑SAt | zrava॒ ide॒nA pa॒ro a॒nyada॑sti॒ tada॑vya॒thI ja॑ri॒mANa॑staranti || ayaM yo vajraH purudhA vivRtto'vaH sUryasya bRhataH purISAt | zrava idenA paro anyadasti tadavyathI jarimANastaranti ||

hk transliteration

वृ॒क्षेवृ॑क्षे॒ निय॑ता मीमय॒द्गौस्ततो॒ वय॒: प्र प॑तान्पूरु॒षाद॑: । अथे॒दं विश्वं॒ भुव॑नं भयात॒ इन्द्रा॑य सु॒न्वदृष॑ये च॒ शिक्ष॑त् ॥ वृक्षेवृक्षे नियता मीमयद्गौस्ततो वयः प्र पतान्पूरुषादः । अथेदं विश्वं भुवनं भयात इन्द्राय सुन्वदृषये च शिक्षत् ॥

sanskrit

The bowstring fixed to each bow clangs loudly; then the man-destroying (shafts like) birds fall upon(the foes); and the whole of this world is alarmed, presentinglibations to Indra, and donations to the Ṛṣis.

english translation

vR॒kSevR॑kSe॒ niya॑tA mImaya॒dgaustato॒ vaya॒: pra pa॑tAnpUru॒SAda॑: | athe॒daM vizvaM॒ bhuva॑naM bhayAta॒ indrA॑ya su॒nvadRSa॑ye ca॒ zikSa॑t || vRkSevRkSe niyatA mImayadgaustato vayaH pra patAnpUruSAdaH | athedaM vizvaM bhuvanaM bhayAta indrAya sunvadRSaye ca zikSat ||

hk transliteration

दे॒वानां॒ माने॑ प्रथ॒मा अ॑तिष्ठन्कृ॒न्तत्रा॑देषा॒मुप॑रा॒ उदा॑यन् । त्रय॑स्तपन्ति पृथि॒वीम॑नू॒पा द्वा बृबू॑कं वहत॒: पुरी॑षम् ॥ देवानां माने प्रथमा अतिष्ठन्कृन्तत्रादेषामुपरा उदायन् । त्रयस्तपन्ति पृथिवीमनूपा द्वा बृबूकं वहतः पुरीषम् ॥

sanskrit

At the creation of the gods, the (clouds) stood first; from their division, the waters (of the rain) cameforth; the three divinities (Parjanya, Vāyu and Āditya). Sowing in succession, warm the earth; two of them(Vāyu and Āditya) convey all-delighting water (to the sun's sphere).

english translation

de॒vAnAM॒ mAne॑ pratha॒mA a॑tiSThankR॒ntatrA॑deSA॒mupa॑rA॒ udA॑yan | traya॑stapanti pRthi॒vIma॑nU॒pA dvA bRbU॑kaM vahata॒: purI॑Sam || devAnAM mAne prathamA atiSThankRntatrAdeSAmuparA udAyan | trayastapanti pRthivImanUpA dvA bRbUkaM vahataH purISam ||

hk transliteration

सा ते॑ जी॒वातु॑रु॒त तस्य॑ विद्धि॒ मा स्मै॑ता॒दृगप॑ गूहः सम॒र्ये । आ॒विः स्व॑: कृणु॒ते गूह॑ते बु॒सं स पा॒दुर॑स्य नि॒र्णिजो॒ न मु॑च्यते ॥ सा ते जीवातुरुत तस्य विद्धि मा स्मैतादृगप गूहः समर्ये । आविः स्वः कृणुते गूहते बुसं स पादुरस्य निर्णिजो न मुच्यते ॥

sanskrit

That your (divine) nature identified with the (sun) is the cause of life; and know such (solar form) of his(to be worthy of adoration) at the sacrifice; conceal nothing; that motion of him the all-cleansing (sun) makesmanifest the universe; it absorbs the moisture; it is never discontinued.

english translation

sA te॑ jI॒vAtu॑ru॒ta tasya॑ viddhi॒ mA smai॑tA॒dRgapa॑ gUhaH sama॒rye | A॒viH sva॑: kRNu॒te gUha॑te bu॒saM sa pA॒dura॑sya ni॒rNijo॒ na mu॑cyate || sA te jIvAturuta tasya viddhi mA smaitAdRgapa gUhaH samarye | AviH svaH kRNute gUhate busaM sa pAdurasya nirNijo na mucyate ||

hk transliteration