Rig Veda

Progress:9.3%

परं॑ मृत्यो॒ अनु॒ परे॑हि॒ पन्थां॒ यस्ते॒ स्व इत॑रो देव॒याना॑त् । चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि॒ मा न॑: प्र॒जां री॑रिषो॒ मोत वी॒रान् ॥ परं मृत्यो अनु परेहि पन्थां यस्ते स्व इतरो देवयानात् । चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषो मोत वीरान् ॥

sanskrit

Depart, Mṛtyu, by a different path; by that which is your own, and distinct from the path of the gods; Ispeak to you who have eyes, who have ears; do no harm to our offspring, nor to our male progeny.

english translation

paraM॑ mRtyo॒ anu॒ pare॑hi॒ panthAM॒ yaste॒ sva ita॑ro deva॒yAnA॑t | cakSu॑Smate zRNva॒te te॑ bravImi॒ mA na॑: pra॒jAM rI॑riSo॒ mota vI॒rAn || paraM mRtyo anu parehi panthAM yaste sva itaro devayAnAt | cakSuSmate zRNvate te bravImi mA naH prajAM rIriSo mota vIrAn ||

hk transliteration

मृ॒त्योः प॒दं यो॒पय॑न्तो॒ यदैत॒ द्राघी॑य॒ आयु॑: प्रत॒रं दधा॑नाः । आ॒प्याय॑मानाः प्र॒जया॒ धने॑न शु॒द्धाः पू॒ता भ॑वत यज्ञियासः ॥ मृत्योः पदं योपयन्तो यदैत द्राघीय आयुः प्रतरं दधानाः । आप्यायमानाः प्रजया धनेन शुद्धाः पूता भवत यज्ञियासः ॥

sanskrit

If, avoiding the path of death, you go (on the path of he gods), assuming a longer and better life, (myfriends), then may you, (O sacrificers), diligent in sacrifice, enriched with progeny and affluence, be cleansed and pure.

english translation

mR॒tyoH pa॒daM yo॒paya॑nto॒ yadaita॒ drAghI॑ya॒ Ayu॑: prata॒raM dadhA॑nAH | A॒pyAya॑mAnAH pra॒jayA॒ dhane॑na zu॒ddhAH pU॒tA bha॑vata yajJiyAsaH || mRtyoH padaM yopayanto yadaita drAghIya AyuH prataraM dadhAnAH | ApyAyamAnAH prajayA dhanena zuddhAH pUtA bhavata yajJiyAsaH ||

hk transliteration

इ॒मे जी॒वा वि मृ॒तैराव॑वृत्र॒न्नभू॑द्भ॒द्रा दे॒वहू॑तिर्नो अ॒द्य । प्राञ्चो॑ अगाम नृ॒तये॒ हसा॑य॒ द्राघी॑य॒ आयु॑: प्रत॒रं दधा॑नाः ॥ इमे जीवा वि मृतैराववृत्रन्नभूद्भद्रा देवहूतिर्नो अद्य । प्राञ्चो अगाम नृतये हसाय द्राघीय आयुः प्रतरं दधानाः ॥

sanskrit

May those who are living remain separate from the dead; may our invocation of the gods today besuccessful; let us go forward to dancing and laughter, assuming a longer and better life.

english translation

i॒me jI॒vA vi mR॒tairAva॑vRtra॒nnabhU॑dbha॒drA de॒vahU॑tirno a॒dya | prAJco॑ agAma nR॒taye॒ hasA॑ya॒ drAghI॑ya॒ Ayu॑: prata॒raM dadhA॑nAH || ime jIvA vi mRtairAvavRtrannabhUdbhadrA devahUtirno adya | prAJco agAma nRtaye hasAya drAghIya AyuH prataraM dadhAnAH ||

hk transliteration

इ॒मं जी॒वेभ्य॑: परि॒धिं द॑धामि॒ मैषां॒ नु गा॒दप॑रो॒ अर्थ॑मे॒तम् । श॒तं जी॑वन्तु श॒रद॑: पुरू॒चीर॒न्तर्मृ॒त्युं द॑धतां॒ पर्व॑तेन ॥ इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरो अर्थमेतम् । शतं जीवन्तु शरदः पुरूचीरन्तर्मृत्युं दधतां पर्वतेन ॥

sanskrit

I erect this circle (of stones) for (the protection of) the living, that none other of them may approach thislimit; may they live a hundred years, occupied by many holy works, and keep death hidden by this mound.

english translation

i॒maM jI॒vebhya॑: pari॒dhiM da॑dhAmi॒ maiSAM॒ nu gA॒dapa॑ro॒ artha॑me॒tam | za॒taM jI॑vantu za॒rada॑: purU॒cIra॒ntarmR॒tyuM da॑dhatAM॒ parva॑tena || imaM jIvebhyaH paridhiM dadhAmi maiSAM nu gAdaparo arthametam | zataM jIvantu zaradaH purUcIrantarmRtyuM dadhatAM parvatena ||

hk transliteration

यथाहा॑न्यनुपू॒र्वं भव॑न्ति॒ यथ॑ ऋ॒तव॑ ऋ॒तुभि॒र्यन्ति॑ सा॒धु । यथा॒ न पूर्व॒मप॑रो॒ जहा॑त्ये॒वा धा॑त॒रायूं॑षि कल्पयैषाम् ॥ यथाहान्यनुपूर्वं भवन्ति यथ ऋतव ऋतुभिर्यन्ति साधु । यथा न पूर्वमपरो जहात्येवा धातरायूंषि कल्पयैषाम् ॥

sanskrit

As days pass along in succession; as season are duly followed by seasons; as the successor doesnot abandon his predecessor, so, Dhātā, support the lives of these (my kinsmen).

english translation

yathAhA॑nyanupU॒rvaM bhava॑nti॒ yatha॑ R॒tava॑ R॒tubhi॒ryanti॑ sA॒dhu | yathA॒ na pUrva॒mapa॑ro॒ jahA॑tye॒vA dhA॑ta॒rAyUM॑Si kalpayaiSAm || yathAhAnyanupUrvaM bhavanti yatha Rtava Rtubhiryanti sAdhu | yathA na pUrvamaparo jahAtyevA dhAtarAyUMSi kalpayaiSAm ||

hk transliteration