Rig Veda

Progress:9.6%

आ रो॑ह॒तायु॑र्ज॒रसं॑ वृणा॒ना अ॑नुपू॒र्वं यत॑माना॒ यति॒ ष्ठ । इ॒ह त्वष्टा॑ सु॒जनि॑मा स॒जोषा॑ दी॒र्घमायु॑: करति जी॒वसे॑ वः ॥ आ रोहतायुर्जरसं वृणाना अनुपूर्वं यतमाना यति ष्ठ । इह त्वष्टा सुजनिमा सजोषा दीर्घमायुः करति जीवसे वः ॥

sanskrit

(You kinsmen of the dead man), choosing old age, attain length of life, striving one after the other, howmany soever you may be; may Tvaṣṭā, the creator.

english translation

A ro॑ha॒tAyu॑rja॒rasaM॑ vRNA॒nA a॑nupU॒rvaM yata॑mAnA॒ yati॒ STha | i॒ha tvaSTA॑ su॒jani॑mA sa॒joSA॑ dI॒rghamAyu॑: karati jI॒vase॑ vaH || A rohatAyurjarasaM vRNAnA anupUrvaM yatamAnA yati STha | iha tvaSTA sujanimA sajoSA dIrghamAyuH karati jIvase vaH ||

hk transliteration

इ॒मा नारी॑रविध॒वाः सु॒पत्नी॒राञ्ज॑नेन स॒र्पिषा॒ सं वि॑शन्तु । अ॒न॒श्रवो॑ऽनमी॒वाः सु॒रत्ना॒ आ रो॑हन्त॒ं जन॑यो॒ योनि॒मग्रे॑ ॥ इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं विशन्तु । अनश्रवोऽनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे ॥

sanskrit

Let these women who are not widows, who have good husbands, enter (anointed) with unguent andbutter. Let women without tears, without sorrow, and decorated with jewels, first proceed to the house.

english translation

i॒mA nArI॑ravidha॒vAH su॒patnI॒rAJja॑nena sa॒rpiSA॒ saM vi॑zantu | a॒na॒zravo॑'namI॒vAH su॒ratnA॒ A ro॑hanta॒M jana॑yo॒ yoni॒magre॑ || imA nArIravidhavAH supatnIrAJjanena sarpiSA saM vizantu | anazravo'namIvAH suratnA A rohantu janayo yonimagre ||

hk transliteration

उदी॑र्ष्व नार्य॒भि जी॑वलो॒कं ग॒तासु॑मे॒तमुप॑ शेष॒ एहि॑ । ह॒स्त॒ग्रा॒भस्य॑ दिधि॒षोस्तवे॒दं पत्यु॑र्जनि॒त्वम॒भि सं ब॑भूथ ॥ उदीर्ष्व नार्यभि जीवलोकं गतासुमेतमुप शेष एहि । हस्तग्राभस्य दिधिषोस्तवेदं पत्युर्जनित्वमभि सं बभूथ ॥

sanskrit

Rise, woman, (and go) to the world of living beings; come, this man near whom you sleep is lifeless;you have enjoyed this state of being the wife of your husband, the suitor who took you by the band.

english translation

udI॑rSva nArya॒bhi jI॑valo॒kaM ga॒tAsu॑me॒tamupa॑ zeSa॒ ehi॑ | ha॒sta॒grA॒bhasya॑ didhi॒Sostave॒daM patyu॑rjani॒tvama॒bhi saM ba॑bhUtha || udIrSva nAryabhi jIvalokaM gatAsumetamupa zeSa ehi | hastagrAbhasya didhiSostavedaM patyurjanitvamabhi saM babhUtha ||

hk transliteration

धनु॒र्हस्ता॑दा॒ददा॑नो मृ॒तस्या॒स्मे क्ष॒त्राय॒ वर्च॑से॒ बला॑य । अत्रै॒व त्वमि॒ह व॒यं सु॒वीरा॒ विश्वा॒: स्पृधो॑ अ॒भिमा॑तीर्जयेम ॥ धनुर्हस्तादाददानो मृतस्यास्मे क्षत्राय वर्चसे बलाय । अत्रैव त्वमिह वयं सुवीरा विश्वाः स्पृधो अभिमातीर्जयेम ॥

sanskrit

Taking his bow from the hand of the dead man, for the sake of our vigour, energy and strength, (I say)you are there; may we (who are) here, blessed with male offspring, overcome all the enemies who assail us.

english translation

dhanu॒rhastA॑dA॒dadA॑no mR॒tasyA॒sme kSa॒trAya॒ varca॑se॒ balA॑ya | atrai॒va tvami॒ha va॒yaM su॒vIrA॒ vizvA॒: spRdho॑ a॒bhimA॑tIrjayema || dhanurhastAdAdadAno mRtasyAsme kSatrAya varcase balAya | atraiva tvamiha vayaM suvIrA vizvAH spRdho abhimAtIrjayema ||

hk transliteration

उप॑ सर्प मा॒तरं॒ भूमि॑मे॒तामु॑रु॒व्यच॑सं पृथि॒वीं सु॒शेवा॑म् । ऊर्ण॑म्रदा युव॒तिर्दक्षि॑णावत ए॒षा त्वा॑ पातु॒ निॠ॑तेरु॒पस्था॑त् ॥ उप सर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीं सुशेवाम् । ऊर्णम्रदा युवतिर्दक्षिणावत एषा त्वा पातु निॠतेरुपस्थात् ॥

sanskrit

Go to this your mother-earth, the wide-spread, delightful earth; this virgin (earth is) as soft as wool, tothe liberal (worshipper) may she protect you from the proximity of Nirṛti.

english translation

upa॑ sarpa mA॒taraM॒ bhUmi॑me॒tAmu॑ru॒vyaca॑saM pRthi॒vIM su॒zevA॑m | UrNa॑mradA yuva॒tirdakSi॑NAvata e॒SA tvA॑ pAtu॒ niRR॑teru॒pasthA॑t || upa sarpa mAtaraM bhUmimetAmuruvyacasaM pRthivIM suzevAm | UrNamradA yuvatirdakSiNAvata eSA tvA pAtu niRRterupasthAt ||

hk transliteration