Rig Veda

Progress:9.9%

उच्छ्व॑ञ्चस्व पृथिवि॒ मा नि बा॑धथाः सूपाय॒नास्मै॑ भव सूपवञ्च॒ना । मा॒ता पु॒त्रं यथा॑ सि॒चाभ्ये॑नं भूम ऊर्णुहि ॥ उच्छ्वञ्चस्व पृथिवि मा नि बाधथाः सूपायनास्मै भव सूपवञ्चना । माता पुत्रं यथा सिचाभ्येनं भूम ऊर्णुहि ॥

sanskrit

Earth, rise up above him; oppress him not; be attentive to him (and) comfortable; cover him up, earth,as a mother covers her child with the skirt of her garment.

english translation

ucchva॑Jcasva pRthivi॒ mA ni bA॑dhathAH sUpAya॒nAsmai॑ bhava sUpavaJca॒nA | mA॒tA pu॒traM yathA॑ si॒cAbhye॑naM bhUma UrNuhi || ucchvaJcasva pRthivi mA ni bAdhathAH sUpAyanAsmai bhava sUpavaJcanA | mAtA putraM yathA sicAbhyenaM bhUma UrNuhi ||

hk transliteration

उ॒च्छ्वञ्च॑माना पृथि॒वी सु ति॑ष्ठतु स॒हस्रं॒ मित॒ उप॒ हि श्रय॑न्ताम् । ते गृ॒हासो॑ घृत॒श्चुतो॑ भवन्तु वि॒श्वाहा॑स्मै शर॒णाः स॒न्त्वत्र॑ ॥ उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु सहस्रं मित उप हि श्रयन्ताम् । ते गृहासो घृतश्चुतो भवन्तु विश्वाहास्मै शरणाः सन्त्वत्र ॥

sanskrit

Bring them back again, render them obedient; may Indra restore them; may Agni bring them near.

english translation

u॒cchvaJca॑mAnA pRthi॒vI su ti॑SThatu sa॒hasraM॒ mita॒ upa॒ hi zraya॑ntAm | te gR॒hAso॑ ghRta॒zcuto॑ bhavantu vi॒zvAhA॑smai zara॒NAH sa॒ntvatra॑ || ucchvaJcamAnA pRthivI su tiSThatu sahasraM mita upa hi zrayantAm | te gRhAso ghRtazcuto bhavantu vizvAhAsmai zaraNAH santvatra ||

hk transliteration

उत्ते॑ स्तभ्नामि पृथि॒वीं त्वत्परी॒मं लो॒गं नि॒दध॒न्मो अ॒हं रि॑षम् । ए॒तां स्थूणां॑ पि॒तरो॑ धारयन्तु॒ तेऽत्रा॑ य॒मः साद॑ना ते मिनोतु ॥ उत्ते स्तभ्नामि पृथिवीं त्वत्परीमं लोगं निदधन्मो अहं रिषम् । एतां स्थूणां पितरो धारयन्तु तेऽत्रा यमः सादना ते मिनोतु ॥

sanskrit

May they come back to me and be fostered under this (their) protector; do you Agni, keep them here;may whatever wealth (there is) remain here.

english translation

utte॑ stabhnAmi pRthi॒vIM tvatparI॒maM lo॒gaM ni॒dadha॒nmo a॒haM ri॑Sam | e॒tAM sthUNAM॑ pi॒taro॑ dhArayantu॒ te'trA॑ ya॒maH sAda॑nA te minotu || utte stabhnAmi pRthivIM tvatparImaM logaM nidadhanmo ahaM riSam | etAM sthUNAM pitaro dhArayantu te'trA yamaH sAdanA te minotu ||

hk transliteration

प्र॒ती॒चीने॒ मामह॒नीष्वा॑: प॒र्णमि॒वा द॑धुः । प्र॒तीची॑ध जग्रभा॒ वाच॒मश्वं॑ रश॒नया॑ यथा ॥ प्रतीचीने मामहनीष्वाः पर्णमिवा दधुः । प्रतीचीं जग्रभा वाचमश्वं रशनया यथा ॥

sanskrit

I invoke the knowledge of the plural ce, of their going, of their coming, of their departure, of theirwandering, of their returning; (I invoke) him who is their keeper.

english translation

pra॒tI॒cIne॒ mAmaha॒nISvA॑: pa॒rNami॒vA da॑dhuH | pra॒tIcI॑dha jagrabhA॒ vAca॒mazvaM॑ raza॒nayA॑ yathA || pratIcIne mAmahanISvAH parNamivA dadhuH | pratIcIM jagrabhA vAcamazvaM razanayA yathA ||

hk transliteration