Rig Veda

Progress:9.6%

आ रो॑ह॒तायु॑र्ज॒रसं॑ वृणा॒ना अ॑नुपू॒र्वं यत॑माना॒ यति॒ ष्ठ । इ॒ह त्वष्टा॑ सु॒जनि॑मा स॒जोषा॑ दी॒र्घमायु॑: करति जी॒वसे॑ वः ॥ आ रोहतायुर्जरसं वृणाना अनुपूर्वं यतमाना यति ष्ठ । इह त्वष्टा सुजनिमा सजोषा दीर्घमायुः करति जीवसे वः ॥

sanskrit

(You kinsmen of the dead man), choosing old age, attain length of life, striving one after the other, howmany soever you may be; may Tvaṣṭā, the creator.

english translation

A ro॑ha॒tAyu॑rja॒rasaM॑ vRNA॒nA a॑nupU॒rvaM yata॑mAnA॒ yati॒ STha | i॒ha tvaSTA॑ su॒jani॑mA sa॒joSA॑ dI॒rghamAyu॑: karati jI॒vase॑ vaH || A rohatAyurjarasaM vRNAnA anupUrvaM yatamAnA yati STha | iha tvaSTA sujanimA sajoSA dIrghamAyuH karati jIvase vaH ||

hk transliteration