Rig Veda

Progress:94.5%

यदुलू॑को॒ वद॑ति मो॒घमे॒तद्यत्क॒पोत॑: प॒दम॒ग्नौ कृ॒णोति॑ । यस्य॑ दू॒तः प्रहि॑त ए॒ष ए॒तत्तस्मै॑ य॒माय॒ नमो॑ अस्तु मृ॒त्यवे॑ ॥ यदुलूको वदति मोघमेतद्यत्कपोतः पदमग्नौ कृणोति । यस्य दूतः प्रहित एष एतत्तस्मै यमाय नमो अस्तु मृत्यवे ॥

sanskrit

May that which the owl shrieks be in vain, (and may it be in vain) that the pigeon takes his plural ce uponthe fire; may this reverence be paid to Yama, (the god of) Death, as whose messenger he is sent.

english translation

yadulU॑ko॒ vada॑ti mo॒ghame॒tadyatka॒pota॑: pa॒dama॒gnau kR॒Noti॑ | yasya॑ dU॒taH prahi॑ta e॒Sa e॒tattasmai॑ ya॒mAya॒ namo॑ astu mR॒tyave॑ || yadulUko vadati moghametadyatkapotaH padamagnau kRNoti | yasya dUtaH prahita eSa etattasmai yamAya namo astu mRtyave ||

hk transliteration