Rig Veda

Progress:94.5%

ऋ॒चा क॒पोतं॑ नुदत प्र॒णोद॒मिषं॒ मद॑न्त॒: परि॒ गां न॑यध्वम् । सं॒यो॒पय॑न्तो दुरि॒तानि॒ विश्वा॑ हि॒त्वा न॒ ऊर्जं॒ प्र प॑ता॒त्पति॑ष्ठः ॥ ऋचा कपोतं नुदत प्रणोदमिषं मदन्तः परि गां नयध्वम् । संयोपयन्तो दुरितानि विश्वा हित्वा न ऊर्जं प्र पतात्पतिष्ठः ॥

sanskrit

(Praised) by our hymn, O gods, drive out the pigeon, who deserves to be driven out, exhilarated (byour oblation), bring us food and cattle, dissipating all our misfortunes; abandoning our food, may the swift(pigeon) fly away.

english translation

R॒cA ka॒potaM॑ nudata pra॒Noda॒miSaM॒ mada॑nta॒: pari॒ gAM na॑yadhvam | saM॒yo॒paya॑nto duri॒tAni॒ vizvA॑ hi॒tvA na॒ UrjaM॒ pra pa॑tA॒tpati॑SThaH || RcA kapotaM nudata praNodamiSaM madantaH pari gAM nayadhvam | saMyopayanto duritAni vizvA hitvA na UrjaM pra patAtpatiSThaH ||

hk transliteration