Rig Veda

Progress:6.0%

प॒रे॒यि॒वांसं॑ प्र॒वतो॑ म॒हीरनु॑ ब॒हुभ्य॒: पन्था॑मनुपस्पशा॒नम् । वै॒व॒स्व॒तं सं॒गम॑नं॒ जना॑नां य॒मं राजा॑नं ह॒विषा॑ दुवस्य ॥ परेयिवांसं प्रवतो महीरनु बहुभ्यः पन्थामनुपस्पशानम् । वैवस्वतं संगमनं जनानां यमं राजानं हविषा दुवस्य ॥

sanskrit

Worship with oblations from Yama, king (of the Pitṛs), son of Vivasvat, the aggregation of mankind,who conducts those who are virtuous over the earth, and opens to many the path (of heaven).

english translation

pa॒re॒yi॒vAMsaM॑ pra॒vato॑ ma॒hIranu॑ ba॒hubhya॒: panthA॑manupaspazA॒nam | vai॒va॒sva॒taM saM॒gama॑naM॒ janA॑nAM ya॒maM rAjA॑naM ha॒viSA॑ duvasya || pareyivAMsaM pravato mahIranu bahubhyaH panthAmanupaspazAnam | vaivasvataM saMgamanaM janAnAM yamaM rAjAnaM haviSA duvasya ||

hk transliteration

य॒मो नो॑ गा॒तुं प्र॑थ॒मो वि॑वेद॒ नैषा गव्यू॑ति॒रप॑भर्त॒वा उ॑ । यत्रा॑ न॒: पूर्वे॑ पि॒तर॑: परे॒युरे॒ना ज॑ज्ञा॒नाः प॒थ्या॒३॒॑ अनु॒ स्वाः ॥ यमो नो गातुं प्रथमो विवेद नैषा गव्यूतिरपभर्तवा उ । यत्रा नः पूर्वे पितरः परेयुरेना जज्ञानाः पथ्या अनु स्वाः ॥

sanskrit

Yama, the chief (of all), knows our well-being; this pasture no one can take from us; by the road bywhich our forefathers have gone, all who are born (proceed) along the paths they have made for themselves.

english translation

ya॒mo no॑ gA॒tuM pra॑tha॒mo vi॑veda॒ naiSA gavyU॑ti॒rapa॑bharta॒vA u॑ | yatrA॑ na॒: pUrve॑ pi॒tara॑: pare॒yure॒nA ja॑jJA॒nAH pa॒thyA॒3॒॑ anu॒ svAH || yamo no gAtuM prathamo viveda naiSA gavyUtirapabhartavA u | yatrA naH pUrve pitaraH pareyurenA jajJAnAH pathyA anu svAH ||

hk transliteration

मात॑ली क॒व्यैर्य॒मो अङ्गि॑रोभि॒र्बृह॒स्पति॒ॠक्व॑भिर्वावृधा॒नः । याँश्च॑ दे॒वा वा॑वृ॒धुर्ये च॑ दे॒वान्त्स्वाहा॒न्ये स्व॒धया॒न्ये म॑दन्ति ॥ मातली कव्यैर्यमो अङ्गिरोभिर्बृहस्पतिॠक्वभिर्वावृधानः । याँश्च देवा वावृधुर्ये च देवान्त्स्वाहान्ये स्वधयान्ये मदन्ति ॥

sanskrit

Mātalin prospers with the Kavyas; Yama with the Aṅgirasas; Bṛhaspati with the Ṛkvans; they whomthe gods augment, and they who augment the gods, these rejoice in Svāhā, those in the Svadhā.

english translation

mAta॑lI ka॒vyairya॒mo aGgi॑robhi॒rbRha॒spati॒RRkva॑bhirvAvRdhA॒naH | yA~zca॑ de॒vA vA॑vR॒dhurye ca॑ de॒vAntsvAhA॒nye sva॒dhayA॒nye ma॑danti || mAtalI kavyairyamo aGgirobhirbRhaspatiRRkvabhirvAvRdhAnaH | yA~zca devA vAvRdhurye ca devAntsvAhAnye svadhayAnye madanti ||

hk transliteration

इ॒मं य॑म प्रस्त॒रमा हि सीदाङ्गि॑रोभिः पि॒तृभि॑: संविदा॒नः । आ त्वा॒ मन्त्रा॑: कविश॒स्ता व॑हन्त्वे॒ना रा॑जन्ह॒विषा॑ मादयस्व ॥ इमं यम प्रस्तरमा हि सीदाङ्गिरोभिः पितृभिः संविदानः । आ त्वा मन्त्राः कविशस्ता वहन्त्वेना राजन्हविषा मादयस्व ॥

sanskrit

Yama, who are associated with the Aṅgirasa Pitṛs, sit down at this sacrifice; may the prayers recitedby the priests bring you here; be exhilarated, Sovereign, (Yam), by this oblation.

english translation

i॒maM ya॑ma prasta॒ramA hi sIdAGgi॑robhiH pi॒tRbhi॑: saMvidA॒naH | A tvA॒ mantrA॑: kaviza॒stA va॑hantve॒nA rA॑janha॒viSA॑ mAdayasva || imaM yama prastaramA hi sIdAGgirobhiH pitRbhiH saMvidAnaH | A tvA mantrAH kavizastA vahantvenA rAjanhaviSA mAdayasva ||

hk transliteration

अङ्गि॑रोभि॒रा ग॑हि य॒ज्ञिये॑भि॒र्यम॑ वैरू॒पैरि॒ह मा॑दयस्व । विव॑स्वन्तं हुवे॒ यः पि॒ता ते॒ऽस्मिन्य॒ज्ञे ब॒र्हिष्या नि॒षद्य॑ ॥ अङ्गिरोभिरा गहि यज्ञियेभिर्यम वैरूपैरिह मादयस्व । विवस्वन्तं हुवे यः पिता तेऽस्मिन्यज्ञे बर्हिष्या निषद्य ॥

sanskrit

Come here, Yama, with the venerable multiform Aṅgirasas, and be exhilarated; I summon Vivasvat,who is your father, to this sacrifice; be seated on the sacred grass (delight the sacrificer).

english translation

aGgi॑robhi॒rA ga॑hi ya॒jJiye॑bhi॒ryama॑ vairU॒pairi॒ha mA॑dayasva | viva॑svantaM huve॒ yaH pi॒tA te॒'sminya॒jJe ba॒rhiSyA ni॒Sadya॑ || aGgirobhirA gahi yajJiyebhiryama vairUpairiha mAdayasva | vivasvantaM huve yaH pitA te'sminyajJe barhiSyA niSadya ||

hk transliteration