Rig Veda

Progress:6.2%

इ॒मं य॑म प्रस्त॒रमा हि सीदाङ्गि॑रोभिः पि॒तृभि॑: संविदा॒नः । आ त्वा॒ मन्त्रा॑: कविश॒स्ता व॑हन्त्वे॒ना रा॑जन्ह॒विषा॑ मादयस्व ॥ इमं यम प्रस्तरमा हि सीदाङ्गिरोभिः पितृभिः संविदानः । आ त्वा मन्त्राः कविशस्ता वहन्त्वेना राजन्हविषा मादयस्व ॥

sanskrit

Yama, who are associated with the Aṅgirasa Pitṛs, sit down at this sacrifice; may the prayers recitedby the priests bring you here; be exhilarated, Sovereign, (Yam), by this oblation.

english translation

i॒maM ya॑ma prasta॒ramA hi sIdAGgi॑robhiH pi॒tRbhi॑: saMvidA॒naH | A tvA॒ mantrA॑: kaviza॒stA va॑hantve॒nA rA॑janha॒viSA॑ mAdayasva || imaM yama prastaramA hi sIdAGgirobhiH pitRbhiH saMvidAnaH | A tvA mantrAH kavizastA vahantvenA rAjanhaviSA mAdayasva ||

hk transliteration