Rig Veda

Progress:5.7%

यु॒जे वां॒ ब्रह्म॑ पू॒र्व्यं नमो॑भि॒र्वि श्लोक॑ एतु प॒थ्ये॑व सू॒रेः । शृ॒ण्वन्तु॒ विश्वे॑ अ॒मृत॑स्य पु॒त्रा आ ये धामा॑नि दि॒व्यानि॑ त॒स्थुः ॥ युजे वां ब्रह्म पूर्व्यं नमोभिर्वि श्लोक एतु पथ्येव सूरेः । शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः ॥

sanskrit

I load you two with sacred offerings, repeating an ancient prayer; may the sound (of your approach)reach (the gods) like the path of the worshipper, may all the sons of the immortal (Prajāpati) who inhabit the celestial regions hear (the sound).

english translation

yu॒je vAM॒ brahma॑ pU॒rvyaM namo॑bhi॒rvi zloka॑ etu pa॒thye॑va sU॒reH | zR॒Nvantu॒ vizve॑ a॒mRta॑sya pu॒trA A ye dhAmA॑ni di॒vyAni॑ ta॒sthuH || yuje vAM brahma pUrvyaM namobhirvi zloka etu pathyeva sUreH | zRNvantu vizve amRtasya putrA A ye dhAmAni divyAni tasthuH ||

hk transliteration

य॒मे इ॑व॒ यत॑माने॒ यदैतं॒ प्र वां॑ भर॒न्मानु॑षा देव॒यन्त॑: । आ सी॑दतं॒ स्वमु॑ लो॒कं विदा॑ने स्वास॒स्थे भ॑वत॒मिन्द॑वे नः ॥ यमे इव यतमाने यदैतं प्र वां भरन्मानुषा देवयन्तः । आ सीदतं स्वमु लोकं विदाने स्वासस्थे भवतमिन्दवे नः ॥

sanskrit

When you two came, like twins, busily engaged, then devout worshipper brought you forward;knowing your plural ce there abide and be fair storehouses for our Soma.

english translation

ya॒me i॑va॒ yata॑mAne॒ yadaitaM॒ pra vAM॑ bhara॒nmAnu॑SA deva॒yanta॑: | A sI॑dataM॒ svamu॑ lo॒kaM vidA॑ne svAsa॒sthe bha॑vata॒minda॑ve naH || yame iva yatamAne yadaitaM pra vAM bharanmAnuSA devayantaH | A sIdataM svamu lokaM vidAne svAsasthe bhavatamindave naH ||

hk transliteration

पञ्च॑ प॒दानि॑ रु॒पो अन्व॑रोहं॒ चतु॑ष्पदी॒मन्वे॑मि व्र॒तेन॑ । अ॒क्षरे॑ण॒ प्रति॑ मिम ए॒तामृ॒तस्य॒ नाभा॒वधि॒ सं पु॑नामि ॥ पञ्च पदानि रुपो अन्वरोहं चतुष्पदीमन्वेमि व्रतेन । अक्षरेण प्रति मिम एतामृतस्य नाभावधि सं पुनामि ॥

sanskrit

I make the five stages of the sacrifice ascend; I take four steps by pious observances; with the sacredsyllable, I perfect this (adoration); I purify (the Soma) on the navel of the sacrifice.

english translation

paJca॑ pa॒dAni॑ ru॒po anva॑rohaM॒ catu॑SpadI॒manve॑mi vra॒tena॑ | a॒kSare॑Na॒ prati॑ mima e॒tAmR॒tasya॒ nAbhA॒vadhi॒ saM pu॑nAmi || paJca padAni rupo anvarohaM catuSpadImanvemi vratena | akSareNa prati mima etAmRtasya nAbhAvadhi saM punAmi ||

hk transliteration

दे॒वेभ्य॒: कम॑वृणीत मृ॒त्युं प्र॒जायै॒ कम॒मृतं॒ नावृ॑णीत । बृह॒स्पतिं॑ य॒ज्ञम॑कृण्वत॒ ऋषिं॑ प्रि॒यां य॒मस्त॒न्वं१॒॑ प्रारि॑रेचीत् ॥ देवेभ्यः कमवृणीत मृत्युं प्रजायै कममृतं नावृणीत । बृहस्पतिं यज्ञमकृण्वत ऋषिं प्रियां यमस्तन्वं प्रारिरेचीत् ॥

sanskrit

Whom has he selected as the slayer of the gods? Whom has he not selected as non-slayer of theabove mentioned are necessarily present while the business of the bringing of the oblation is in progress, yamadoes not send any of hie men as the destroyer.

english translation

de॒vebhya॒: kama॑vRNIta mR॒tyuM pra॒jAyai॒ kama॒mRtaM॒ nAvR॑NIta | bRha॒spatiM॑ ya॒jJama॑kRNvata॒ RSiM॑ pri॒yAM ya॒masta॒nvaM1॒॑ prAri॑recIt || devebhyaH kamavRNIta mRtyuM prajAyai kamamRtaM nAvRNIta | bRhaspatiM yajJamakRNvata RSiM priyAM yamastanvaM prArirecIt ||

hk transliteration

स॒प्त क्ष॑रन्ति॒ शिश॑वे म॒रुत्व॑ते पि॒त्रे पु॒त्रासो॒ अप्य॑वीवतन्नृ॒तम् । उ॒भे इद॑स्यो॒भय॑स्य राजत उ॒भे य॑तेते उ॒भय॑स्य पुष्यतः ॥ सप्त क्षरन्ति शिशवे मरुत्वते पित्रे पुत्रासो अप्यवीवतन्नृतम् । उभे इदस्योभयस्य राजत उभे यतेते उभयस्य पुष्यतः ॥

sanskrit

The seven (metres) offer laudation to the glorious, the adorable parent, (the Soma), his sons (thepriests) utter his true (praise); you both are lords of both (men and gods), you both exert yourselves and are the nourishers of both (men and gods).

english translation

sa॒pta kSa॑ranti॒ ziza॑ve ma॒rutva॑te pi॒tre pu॒trAso॒ apya॑vIvatannR॒tam | u॒bhe ida॑syo॒bhaya॑sya rAjata u॒bhe ya॑tete u॒bhaya॑sya puSyataH || sapta kSaranti zizave marutvate pitre putrAso apyavIvatannRtam | ubhe idasyobhayasya rAjata ubhe yatete ubhayasya puSyataH ||

hk transliteration