Rig Veda

Progress:6.0%

प॒रे॒यि॒वांसं॑ प्र॒वतो॑ म॒हीरनु॑ ब॒हुभ्य॒: पन्था॑मनुपस्पशा॒नम् । वै॒व॒स्व॒तं सं॒गम॑नं॒ जना॑नां य॒मं राजा॑नं ह॒विषा॑ दुवस्य ॥ परेयिवांसं प्रवतो महीरनु बहुभ्यः पन्थामनुपस्पशानम् । वैवस्वतं संगमनं जनानां यमं राजानं हविषा दुवस्य ॥

sanskrit

Worship with oblations from Yama, king (of the Pitṛs), son of Vivasvat, the aggregation of mankind,who conducts those who are virtuous over the earth, and opens to many the path (of heaven).

english translation

pa॒re॒yi॒vAMsaM॑ pra॒vato॑ ma॒hIranu॑ ba॒hubhya॒: panthA॑manupaspazA॒nam | vai॒va॒sva॒taM saM॒gama॑naM॒ janA॑nAM ya॒maM rAjA॑naM ha॒viSA॑ duvasya || pareyivAMsaM pravato mahIranu bahubhyaH panthAmanupaspazAnam | vaivasvataM saMgamanaM janAnAM yamaM rAjAnaM haviSA duvasya ||

hk transliteration