Rig Veda

Progress:84.2%

उ॒भे यदि॑न्द्र॒ रोद॑सी आप॒प्राथो॒षा इ॑व । म॒हान्तं॑ त्वा म॒हीनां॑ स॒म्राजं॑ चर्षणी॒नां दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥ उभे यदिन्द्र रोदसी आपप्राथोषा इव । महान्तं त्वा महीनां सम्राजं चर्षणीनां देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥

sanskrit

You, Indra, who will both heaven and earth (with light) like the dawn- - the divine progenitress hasgiven birth to you, the mighty (gods), the sovereign of man; the auspicious progenitress has given you birth.

english translation

u॒bhe yadi॑ndra॒ roda॑sI Apa॒prAtho॒SA i॑va | ma॒hAntaM॑ tvA ma॒hInAM॑ sa॒mrAjaM॑ carSaNI॒nAM de॒vI jani॑tryajIjanadbha॒drA jani॑tryajIjanat || ubhe yadindra rodasI ApaprAthoSA iva | mahAntaM tvA mahInAM samrAjaM carSaNInAM devI janitryajIjanadbhadrA janitryajIjanat ||

hk transliteration

अव॑ स्म दुर्हणाय॒तो मर्त॑स्य तनुहि स्थि॒रम् । अ॒ध॒स्प॒दं तमीं॑ कृधि॒ यो अ॒स्माँ आ॒दिदे॑शति दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥ अव स्म दुर्हणायतो मर्तस्य तनुहि स्थिरम् । अधस्पदं तमीं कृधि यो अस्माँ आदिदेशति देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥

sanskrit

Enfeeble the strength of the malicious man, cast under foot him who tries to kill us; the divineprogenitress has given you birth, the auspicious progenitress has given you birth.

english translation

ava॑ sma durhaNAya॒to marta॑sya tanuhi sthi॒ram | a॒dha॒spa॒daM tamIM॑ kRdhi॒ yo a॒smA~ A॒dide॑zati de॒vI jani॑tryajIjanadbha॒drA jani॑tryajIjanat || ava sma durhaNAyato martasya tanuhi sthiram | adhaspadaM tamIM kRdhi yo asmA~ Adidezati devI janitryajIjanadbhadrA janitryajIjanat ||

hk transliteration

अव॒ त्या बृ॑ह॒तीरिषो॑ वि॒श्वश्च॑न्द्रा अमित्रहन् । शची॑भिः शक्र धूनु॒हीन्द्र॒ विश्वा॑भिरू॒तिभि॑र्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥ अव त्या बृहतीरिषो विश्वश्चन्द्रा अमित्रहन् । शचीभिः शक्र धूनुहीन्द्र विश्वाभिरूतिभिर्देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥

sanskrit

Destroyer of enemies, Indra, Śakra, shake down upon us by your exploits those abundant, all-shiningviands, (accompanied) with all your protections; the divine progenitress has given you birth, the auspicious progrenitress has given you birth.

english translation

ava॒ tyA bR॑ha॒tIriSo॑ vi॒zvazca॑ndrA amitrahan | zacI॑bhiH zakra dhUnu॒hIndra॒ vizvA॑bhirU॒tibhi॑rde॒vI jani॑tryajIjanadbha॒drA jani॑tryajIjanat || ava tyA bRhatIriSo vizvazcandrA amitrahan | zacIbhiH zakra dhUnuhIndra vizvAbhirUtibhirdevI janitryajIjanadbhadrA janitryajIjanat ||

hk transliteration

अव॒ यत्त्वं श॑तक्रत॒विन्द्र॒ विश्वा॑नि धूनु॒षे । र॒यिं न सु॑न्व॒ते सचा॑ सह॒स्रिणी॑भिरू॒तिभि॑र्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥ अव यत्त्वं शतक्रतविन्द्र विश्वानि धूनुषे । रयिं न सुन्वते सचा सहस्रिणीभिरूतिभिर्देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥

sanskrit

When you, Indra, Śatakratu, shake down (upon us) all blessings, (then bestow) upon the offerer of thelibation wealth also, together with your thousandfold protections; the divine progenitress has given you birth, theauspicious progrenitress has given you birth.

english translation

ava॒ yattvaM za॑takrata॒vindra॒ vizvA॑ni dhUnu॒Se | ra॒yiM na su॑nva॒te sacA॑ saha॒sriNI॑bhirU॒tibhi॑rde॒vI jani॑tryajIjanadbha॒drA jani॑tryajIjanat || ava yattvaM zatakratavindra vizvAni dhUnuSe | rayiM na sunvate sacA sahasriNIbhirUtibhirdevI janitryajIjanadbhadrA janitryajIjanat ||

hk transliteration

अव॒ स्वेदा॑ इवा॒भितो॒ विष्व॑क्पतन्तु दि॒द्यव॑: । दूर्वा॑या इव॒ तन्त॑वो॒ व्य१॒॑स्मदे॑तु दुर्म॒तिर्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥ अव स्वेदा इवाभितो विष्वक्पतन्तु दिद्यवः । दूर्वाया इव तन्तवो व्यस्मदेतु दुर्मतिर्देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥

sanskrit

Let your radiant (weapons) fall down everywhere round about like drops of person iration; let the enemydepart from us like the stems of the dūrva grass; the divine progenitress has given you birth, the auspicious progrenitress has given you birth.

english translation

ava॒ svedA॑ ivA॒bhito॒ viSva॑kpatantu di॒dyava॑: | dUrvA॑yA iva॒ tanta॑vo॒ vya1॒॑smade॑tu durma॒tirde॒vI jani॑tryajIjanadbha॒drA jani॑tryajIjanat || ava svedA ivAbhito viSvakpatantu didyavaH | dUrvAyA iva tantavo vyasmadetu durmatirdevI janitryajIjanadbhadrA janitryajIjanat ||

hk transliteration