Rig Veda

Progress:80.3%

अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा॑दि॒त्यैरु॒त वि॒श्वदे॑वैः । अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमि॑न्द्रा॒ग्नी अ॒हम॒श्विनो॒भा ॥ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः । अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥

sanskrit

I proceed with the Rudras, with the Vasus, with the Ādityas, and with the Viśvedevās; I support bothMitra and Varuṇa, Agni and Indra, and the two Aśvins.

english translation

a॒haM ru॒drebhi॒rvasu॑bhizcarAmya॒hamA॑di॒tyairu॒ta vi॒zvade॑vaiH | a॒haM mi॒trAvaru॑No॒bhA bi॑bharmya॒hami॑ndrA॒gnI a॒hama॒zvino॒bhA || ahaM rudrebhirvasubhizcarAmyahamAdityairuta vizvadevaiH | ahaM mitrAvaruNobhA bibharmyahamindrAgnI ahamazvinobhA ||

hk transliteration

अ॒हं सोम॑माह॒नसं॑ बिभर्म्य॒हं त्वष्टा॑रमु॒त पू॒षणं॒ भग॑म् । अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒३॒॑ यज॑मानाय सुन्व॒ते ॥ अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् । अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते ॥

sanskrit

I support the foe-destroying Soma, Tvaṣṭā, Pūṣan and Bhaga; I bestow wealth upon the instrumental tutorof the rite offering the oblation, deserving of careful protection, pouring forth the libation.

english translation

a॒haM soma॑mAha॒nasaM॑ bibharmya॒haM tvaSTA॑ramu॒ta pU॒SaNaM॒ bhaga॑m | a॒haM da॑dhAmi॒ dravi॑NaM ha॒viSma॑te suprA॒vye॒3॒॑ yaja॑mAnAya sunva॒te || ahaM somamAhanasaM bibharmyahaM tvaSTAramuta pUSaNaM bhagam | ahaM dadhAmi draviNaM haviSmate suprAvye yajamAnAya sunvate ||

hk transliteration

अ॒हं राष्ट्री॑ सं॒गम॑नी॒ वसू॑नां चिकि॒तुषी॑ प्रथ॒मा य॒ज्ञिया॑नाम् । तां मा॑ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भूर्या॑वे॒शय॑न्तीम् ॥ अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् । तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तीम् ॥

sanskrit

I am the sovereign queen, the collectress of treasures, cognizant (of the Supreme Being), the chief ofobjects of worship; as such the gods have put me in many places, abiding in manifold conditions, entering intonumerous.

english translation

a॒haM rASTrI॑ saM॒gama॑nI॒ vasU॑nAM ciki॒tuSI॑ pratha॒mA ya॒jJiyA॑nAm | tAM mA॑ de॒vA vya॑dadhuH puru॒trA bhUri॑sthAtrAM॒ bhUryA॑ve॒zaya॑ntIm || ahaM rASTrI saMgamanI vasUnAM cikituSI prathamA yajJiyAnAm | tAM mA devA vyadadhuH purutrA bhUristhAtrAM bhUryAvezayantIm ||

hk transliteration

मया॒ सो अन्न॑मत्ति॒ यो वि॒पश्य॑ति॒ यः प्राणि॑ति॒ य ईं॑ शृ॒णोत्यु॒क्तम् । अ॒म॒न्तवो॒ मां त उप॑ क्षियन्ति श्रु॒धि श्रु॑त श्रद्धि॒वं ते॑ वदामि ॥ मया सो अन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तम् । अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि ॥

sanskrit

He who eats food (eats) through me; he who sees, who breathes, who hears what is spoken, does sothrough me; those who are ignorant of me perish; hear you who have hearing, I tell that which is deserving of belief.

english translation

mayA॒ so anna॑matti॒ yo vi॒pazya॑ti॒ yaH prANi॑ti॒ ya IM॑ zR॒Notyu॒ktam | a॒ma॒ntavo॒ mAM ta upa॑ kSiyanti zru॒dhi zru॑ta zraddhi॒vaM te॑ vadAmi || mayA so annamatti yo vipazyati yaH prANiti ya IM zRNotyuktam | amantavo mAM ta upa kSiyanti zrudhi zruta zraddhivaM te vadAmi ||

hk transliteration

अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्टं॑ दे॒वेभि॑रु॒त मानु॑षेभिः । यं का॒मये॒ तंत॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धाम् ॥ अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः । यं कामये तंतमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥

sanskrit

I’m going to tell you this myself with the gods, and I’m going to be with the gods. I am the one whom I desire to be fierce in the desire of the Supreme Personality of Godhead. I am the only one who is satisfied with the demigods and human beings. I offer my respectful obeisances unto the Supreme Personality of Godhead, the Supreme Personality of Godhead, who is the Supreme Personality of Godhead.

english translation

a॒hame॒va sva॒yami॒daM va॑dAmi॒ juSTaM॑ de॒vebhi॑ru॒ta mAnu॑SebhiH | yaM kA॒maye॒ taMta॑mu॒graM kR॑Nomi॒ taM bra॒hmANaM॒ tamRSiM॒ taM su॑me॒dhAm || ahameva svayamidaM vadAmi juSTaM devebhiruta mAnuSebhiH | yaM kAmaye taMtamugraM kRNomi taM brahmANaM tamRSiM taM sumedhAm ||

hk transliteration