Rig Veda

Progress:80.6%

अ॒हं रु॒द्राय॒ धनु॒रा त॑नोमि ब्रह्म॒द्विषे॒ शर॑वे॒ हन्त॒वा उ॑ । अ॒हं जना॑य स॒मदं॑ कृणोम्य॒हं द्यावा॑पृथि॒वी आ वि॑वेश ॥ अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ । अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आ विवेश ॥

sanskrit

I bend the bow of Rudra, to slay the destructive enemy of the Brāhmaṇas, I wage war with (hostile)men. I pervade heaven and earth.

english translation

a॒haM ru॒drAya॒ dhanu॒rA ta॑nomi brahma॒dviSe॒ zara॑ve॒ hanta॒vA u॑ | a॒haM janA॑ya sa॒madaM॑ kRNomya॒haM dyAvA॑pRthi॒vI A vi॑veza || ahaM rudrAya dhanurA tanomi brahmadviSe zarave hantavA u | ahaM janAya samadaM kRNomyahaM dyAvApRthivI A viveza ||

hk transliteration

अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन्मम॒ योनि॑र॒प्स्व१॒॑न्तः स॑मु॒द्रे । ततो॒ वि ति॑ष्ठे॒ भुव॒नानु॒ विश्वो॒तामूं द्यां व॒र्ष्मणोप॑ स्पृशामि ॥ अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्तः समुद्रे । ततो वि तिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥

sanskrit

I bring forth the paternal (heaven) upon the brow of this (Supreme Being), my birthplace is in the midstof the waters; from thence I spread through all beings, and touch this heaven with my body.

english translation

a॒haM su॑ve pi॒tara॑masya mU॒rdhanmama॒ yoni॑ra॒psva1॒॑ntaH sa॑mu॒dre | tato॒ vi ti॑SThe॒ bhuva॒nAnu॒ vizvo॒tAmUM dyAM va॒rSmaNopa॑ spRzAmi || ahaM suve pitaramasya mUrdhanmama yonirapsvantaH samudre | tato vi tiSThe bhuvanAnu vizvotAmUM dyAM varSmaNopa spRzAmi ||

hk transliteration

अ॒हमे॒व वात॑ इव॒ प्र वा॑म्या॒रभ॑माणा॒ भुव॑नानि॒ विश्वा॑ । प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्यैताव॑ती महि॒ना सं ब॑भूव ॥ अहमेव वात इव प्र वाम्यारभमाणा भुवनानि विश्वा । परो दिवा पर एना पृथिव्यैतावती महिना सं बभूव ॥

sanskrit

I breathe forth like the wind giving form to all created worlds; beyond the heaven, beyond this earth(am I), so vast am I in greatness.

english translation

a॒hame॒va vAta॑ iva॒ pra vA॑myA॒rabha॑mANA॒ bhuva॑nAni॒ vizvA॑ | pa॒ro di॒vA pa॒ra e॒nA pR॑thi॒vyaitAva॑tI mahi॒nA saM ba॑bhUva || ahameva vAta iva pra vAmyArabhamANA bhuvanAni vizvA | paro divA para enA pRthivyaitAvatI mahinA saM babhUva ||

hk transliteration