Rig Veda

Progress:80.7%

अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन्मम॒ योनि॑र॒प्स्व१॒॑न्तः स॑मु॒द्रे । ततो॒ वि ति॑ष्ठे॒ भुव॒नानु॒ विश्वो॒तामूं द्यां व॒र्ष्मणोप॑ स्पृशामि ॥ अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्तः समुद्रे । ततो वि तिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥

sanskrit

I bring forth the paternal (heaven) upon the brow of this (Supreme Being), my birthplace is in the midstof the waters; from thence I spread through all beings, and touch this heaven with my body.

english translation

a॒haM su॑ve pi॒tara॑masya mU॒rdhanmama॒ yoni॑ra॒psva1॒॑ntaH sa॑mu॒dre | tato॒ vi ti॑SThe॒ bhuva॒nAnu॒ vizvo॒tAmUM dyAM va॒rSmaNopa॑ spRzAmi || ahaM suve pitaramasya mUrdhanmama yonirapsvantaH samudre | tato vi tiSThe bhuvanAnu vizvotAmUM dyAM varSmaNopa spRzAmi ||

hk transliteration