Rig Veda

Progress:80.1%

इ॒दं स्व॑रि॒दमिदा॑स वा॒मम॒यं प्र॑का॒श उ॒र्व१॒॑न्तरि॑क्षम् । हना॑व वृ॒त्रं नि॒रेहि॑ सोम ह॒विष्ट्वा॒ सन्तं॑ ह॒विषा॑ यजाम ॥ इदं स्वरिदमिदास वाममयं प्रकाश उर्वन्तरिक्षम् । हनाव वृत्रं निरेहि सोम हविष्ट्वा सन्तं हविषा यजाम ॥

sanskrit

(Agni or Varuṇa speak). This, O Soma, is heaven; this verily was beautiful this (was) the light, thebroad firmament; let us together slay Vṛtra; come forth; we worship with an oblation you who are yourself oblation.

english translation

i॒daM sva॑ri॒damidA॑sa vA॒mama॒yaM pra॑kA॒za u॒rva1॒॑ntari॑kSam | hanA॑va vR॒traM ni॒rehi॑ soma ha॒viSTvA॒ santaM॑ ha॒viSA॑ yajAma || idaM svaridamidAsa vAmamayaM prakAza urvantarikSam | hanAva vRtraM nirehi soma haviSTvA santaM haviSA yajAma ||

hk transliteration

क॒विः क॑वि॒त्वा दि॒वि रू॒पमास॑ज॒दप्र॑भूती॒ वरु॑णो॒ निर॒पः सृ॑जत् । क्षेमं॑ कृण्वा॒ना जन॑यो॒ न सिन्ध॑व॒स्ता अ॑स्य॒ वर्णं॒ शुच॑यो भरिभ्रति ॥ कविः कवित्वा दिवि रूपमासजदप्रभूती वरुणो निरपः सृजत् । क्षेमं कृण्वाना जनयो न सिन्धवस्ता अस्य वर्णं शुचयो भरिभ्रति ॥

sanskrit

The sage (Mitra) by his wisdom fixed his body in the sky; Varuṇa with but a wslight effort let loose thewaters, conferring happiness, like wives, the pure rivers assume his (white) tint.

english translation

ka॒viH ka॑vi॒tvA di॒vi rU॒pamAsa॑ja॒dapra॑bhUtI॒ varu॑No॒ nira॒paH sR॑jat | kSemaM॑ kRNvA॒nA jana॑yo॒ na sindha॑va॒stA a॑sya॒ varNaM॒ zuca॑yo bharibhrati || kaviH kavitvA divi rUpamAsajadaprabhUtI varuNo nirapaH sRjat | kSemaM kRNvAnA janayo na sindhavastA asya varNaM zucayo bharibhrati ||

hk transliteration

ता अ॑स्य॒ ज्येष्ठ॑मिन्द्रि॒यं स॑चन्ते॒ ता ई॒मा क्षे॑ति स्व॒धया॒ मद॑न्तीः । ता ईं॒ विशो॒ न राजा॑नं वृणा॒ना बी॑भ॒त्सुवो॒ अप॑ वृ॒त्राद॑तिष्ठन् ॥ ता अस्य ज्येष्ठमिन्द्रियं सचन्ते ता ईमा क्षेति स्वधया मदन्तीः । ता ईं विशो न राजानं वृणाना बीभत्सुवो अप वृत्रादतिष्ठन् ॥

sanskrit

They sustain his most excellent energy, he approaches them delighting him with (sacrificial) food; likesubject choosing a king, they, smitten with fear fled from Vṛtra.”

english translation

tA a॑sya॒ jyeSTha॑mindri॒yaM sa॑cante॒ tA I॒mA kSe॑ti sva॒dhayA॒ mada॑ntIH | tA IM॒ vizo॒ na rAjA॑naM vRNA॒nA bI॑bha॒tsuvo॒ apa॑ vR॒trAda॑tiSThan || tA asya jyeSThamindriyaM sacante tA ImA kSeti svadhayA madantIH | tA IM vizo na rAjAnaM vRNAnA bIbhatsuvo apa vRtrAdatiSThan ||

hk transliteration

बी॒भ॒त्सूनां॑ स॒युजं॑ हं॒समा॑हुर॒पां दि॒व्यानां॑ स॒ख्ये चर॑न्तम् । अ॒नु॒ष्टुभ॒मनु॑ चर्चू॒र्यमा॑ण॒मिन्द्रं॒ नि चि॑क्युः क॒वयो॑ मनी॒षा ॥ बीभत्सूनां सयुजं हंसमाहुरपां दिव्यानां सख्ये चरन्तम् । अनुष्टुभमनु चर्चूर्यमाणमिन्द्रं नि चिक्युः कवयो मनीषा ॥

sanskrit

The sage called the sun the ally of those who are frightened, abiding in the friendship of the waters ofheaven; the wise have honoured with their praise Indra, who ceaselessly moves after the Anuṣṭup.

english translation

bI॒bha॒tsUnAM॑ sa॒yujaM॑ haM॒samA॑hura॒pAM di॒vyAnAM॑ sa॒khye cara॑ntam | a॒nu॒STubha॒manu॑ carcU॒ryamA॑Na॒mindraM॒ ni ci॑kyuH ka॒vayo॑ manI॒SA || bIbhatsUnAM sayujaM haMsamAhurapAM divyAnAM sakhye carantam | anuSTubhamanu carcUryamANamindraM ni cikyuH kavayo manISA ||

hk transliteration