Rig Veda

Progress:80.2%

क॒विः क॑वि॒त्वा दि॒वि रू॒पमास॑ज॒दप्र॑भूती॒ वरु॑णो॒ निर॒पः सृ॑जत् । क्षेमं॑ कृण्वा॒ना जन॑यो॒ न सिन्ध॑व॒स्ता अ॑स्य॒ वर्णं॒ शुच॑यो भरिभ्रति ॥ कविः कवित्वा दिवि रूपमासजदप्रभूती वरुणो निरपः सृजत् । क्षेमं कृण्वाना जनयो न सिन्धवस्ता अस्य वर्णं शुचयो भरिभ्रति ॥

sanskrit

The sage (Mitra) by his wisdom fixed his body in the sky; Varuṇa with but a wslight effort let loose thewaters, conferring happiness, like wives, the pure rivers assume his (white) tint.

english translation

ka॒viH ka॑vi॒tvA di॒vi rU॒pamAsa॑ja॒dapra॑bhUtI॒ varu॑No॒ nira॒paH sR॑jat | kSemaM॑ kRNvA॒nA jana॑yo॒ na sindha॑va॒stA a॑sya॒ varNaM॒ zuca॑yo bharibhrati || kaviH kavitvA divi rUpamAsajadaprabhUtI varuNo nirapaH sRjat | kSemaM kRNvAnA janayo na sindhavastA asya varNaM zucayo bharibhrati ||

hk transliteration