Rig Veda

Progress:79.8%

इ॒मं नो॑ अग्न॒ उप॑ य॒ज्ञमेहि॒ पञ्च॑यामं त्रि॒वृतं॑ स॒प्तत॑न्तुम् । असो॑ हव्य॒वाळु॒त न॑: पुरो॒गा ज्योगे॒व दी॒र्घं तम॒ आश॑यिष्ठाः ॥ इमं नो अग्न उप यज्ञमेहि पञ्चयामं त्रिवृतं सप्ततन्तुम् । असो हव्यवाळुत नः पुरोगा ज्योगेव दीर्घं तम आशयिष्ठाः ॥

sanskrit

Come, Agni, to this our sacrifice, which has five oblations, three- fold, spread out by seven (priests); bethe bearer of our oblations, be our preceder, you have long been sleeping in profound darkness.

english translation

i॒maM no॑ agna॒ upa॑ ya॒jJamehi॒ paJca॑yAmaM tri॒vRtaM॑ sa॒ptata॑ntum | aso॑ havya॒vALu॒ta na॑: puro॒gA jyoge॒va dI॒rghaM tama॒ Aza॑yiSThAH || imaM no agna upa yajJamehi paJcayAmaM trivRtaM saptatantum | aso havyavALuta naH purogA jyogeva dIrghaM tama AzayiSThAH ||

hk transliteration

अदे॑वाद्दे॒वः प्र॒चता॒ गुहा॒ यन्प्र॒पश्य॑मानो अमृत॒त्वमे॑मि । शि॒वं यत्सन्त॒मशि॑वो॒ जहा॑मि॒ स्वात्स॒ख्यादर॑णीं॒ नाभि॑मेमि ॥ अदेवाद्देवः प्रचता गुहा यन्प्रपश्यमानो अमृतत्वमेमि । शिवं यत्सन्तमशिवो जहामि स्वात्सख्यादरणीं नाभिमेमि ॥

sanskrit

(Agni speaks). From being no divinity I issue a divninty from the cave at the solicitation (of the gods),and being manifest I attain immortality; when being inauspicious I abandon the sacrifice as it becomesauspicious, through my (old) friendship I come to the binding touch-wood.

english translation

ade॑vAdde॒vaH pra॒catA॒ guhA॒ yanpra॒pazya॑mAno amRta॒tvame॑mi | zi॒vaM yatsanta॒mazi॑vo॒ jahA॑mi॒ svAtsa॒khyAdara॑NIM॒ nAbhi॑memi || adevAddevaH pracatA guhA yanprapazyamAno amRtatvamemi | zivaM yatsantamazivo jahAmi svAtsakhyAdaraNIM nAbhimemi ||

hk transliteration

पश्य॑न्न॒न्यस्या॒ अति॑थिं व॒याया॑ ऋ॒तस्य॒ धाम॒ वि मि॑मे पु॒रूणि॑ । शंसा॑मि पि॒त्रे असु॑राय॒ शेव॑मयज्ञि॒याद्य॒ज्ञियं॑ भा॒गमे॑मि ॥ पश्यन्नन्यस्या अतिथिं वयाया ऋतस्य धाम वि मिमे पुरूणि । शंसामि पित्रे असुराय शेवमयज्ञियाद्यज्ञियं भागमेमि ॥

sanskrit

Beholding the guest of another family, I have created the manifold abodes of sacrifice; I repeatpraises, (wishing) good luck to the paternal foe- destroying (race of deities), I pass from a plural ce unfit for sacrificeto a place where sacrifice can be offered.

english translation

pazya॑nna॒nyasyA॒ ati॑thiM va॒yAyA॑ R॒tasya॒ dhAma॒ vi mi॑me pu॒rUNi॑ | zaMsA॑mi pi॒tre asu॑rAya॒ zeva॑mayajJi॒yAdya॒jJiyaM॑ bhA॒game॑mi || pazyannanyasyA atithiM vayAyA Rtasya dhAma vi mime purUNi | zaMsAmi pitre asurAya zevamayajJiyAdyajJiyaM bhAgamemi ||

hk transliteration

ब॒ह्वीः समा॑ अकरम॒न्तर॑स्मि॒न्निन्द्रं॑ वृणा॒नः पि॒तरं॑ जहामि । अ॒ग्निः सोमो॒ वरु॑ण॒स्ते च्य॑वन्ते प॒र्याव॑र्द्रा॒ष्ट्रं तद॑वाम्या॒यन् ॥ बह्वीः समा अकरमन्तरस्मिन्निन्द्रं वृणानः पितरं जहामि । अग्निः सोमो वरुणस्ते च्यवन्ते पर्यावर्द्राष्ट्रं तदवाम्यायन् ॥

sanskrit

I spent many years within this (altar), preferring Indra I abandon the progenitor; Agni, Soma, Varuṇa,fall (from their power); returning, I protect that kingdom which awaits me.

english translation

ba॒hvIH samA॑ akarama॒ntara॑smi॒nnindraM॑ vRNA॒naH pi॒taraM॑ jahAmi | a॒gniH somo॒ varu॑Na॒ste cya॑vante pa॒ryAva॑rdrA॒STraM tada॑vAmyA॒yan || bahvIH samA akaramantarasminnindraM vRNAnaH pitaraM jahAmi | agniH somo varuNaste cyavante paryAvardrASTraM tadavAmyAyan ||

hk transliteration

निर्मा॑या उ॒ त्ये असु॑रा अभूव॒न्त्वं च॑ मा वरुण का॒मया॑से । ऋ॒तेन॑ राज॒न्ननृ॑तं विवि॒ञ्चन्मम॑ रा॒ष्ट्रस्याधि॑पत्य॒मेहि॑ ॥ निर्माया उ त्ये असुरा अभूवन्त्वं च मा वरुण कामयासे । ऋतेन राजन्ननृतं विविञ्चन्मम राष्ट्रस्याधिपत्यमेहि ॥

sanskrit

These asuras were deprived of their magical power; if you, Varuṇa, desire me, (then), O king,separating truth from falsehood, come and enjoy sovereignty over my realm.

english translation

nirmA॑yA u॒ tye asu॑rA abhUva॒ntvaM ca॑ mA varuNa kA॒mayA॑se | R॒tena॑ rAja॒nnanR॑taM vivi॒Jcanmama॑ rA॒STrasyAdhi॑patya॒mehi॑ || nirmAyA u tye asurA abhUvantvaM ca mA varuNa kAmayAse | Rtena rAjannanRtaM viviJcanmama rASTrasyAdhipatyamehi ||

hk transliteration