Rig Veda

Progress:80.3%

बी॒भ॒त्सूनां॑ स॒युजं॑ हं॒समा॑हुर॒पां दि॒व्यानां॑ स॒ख्ये चर॑न्तम् । अ॒नु॒ष्टुभ॒मनु॑ चर्चू॒र्यमा॑ण॒मिन्द्रं॒ नि चि॑क्युः क॒वयो॑ मनी॒षा ॥ बीभत्सूनां सयुजं हंसमाहुरपां दिव्यानां सख्ये चरन्तम् । अनुष्टुभमनु चर्चूर्यमाणमिन्द्रं नि चिक्युः कवयो मनीषा ॥

sanskrit

The sage called the sun the ally of those who are frightened, abiding in the friendship of the waters ofheaven; the wise have honoured with their praise Indra, who ceaselessly moves after the Anuṣṭup.

english translation

bI॒bha॒tsUnAM॑ sa॒yujaM॑ haM॒samA॑hura॒pAM di॒vyAnAM॑ sa॒khye cara॑ntam | a॒nu॒STubha॒manu॑ carcU॒ryamA॑Na॒mindraM॒ ni ci॑kyuH ka॒vayo॑ manI॒SA || bIbhatsUnAM sayujaM haMsamAhurapAM divyAnAM sakhye carantam | anuSTubhamanu carcUryamANamindraM ni cikyuH kavayo manISA ||

hk transliteration