Rig Veda

Progress:79.4%

अ॒यं वे॒नश्चो॑दय॒त्पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने॑ । इ॒मम॒पां सं॑ग॒मे सूर्य॑स्य॒ शिशुं॒ न विप्रा॑ म॒तिभी॑ रिहन्ति ॥ अयं वेनश्चोदयत्पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने । इममपां संगमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति ॥

sanskrit

This Vena, enfolded in the membrane of light, urges on (the waters) the germs of the Sun in thefirmament of the water; the sages cherish him at the confluence of the waters, and the sun with endearments likea child.

english translation

a॒yaM ve॒nazco॑daya॒tpRzni॑garbhA॒ jyoti॑rjarAyU॒ raja॑so vi॒mAne॑ | i॒mama॒pAM saM॑ga॒me sUrya॑sya॒ zizuM॒ na viprA॑ ma॒tibhI॑ rihanti || ayaM venazcodayatpRznigarbhA jyotirjarAyU rajaso vimAne | imamapAM saMgame sUryasya zizuM na viprA matibhI rihanti ||

hk transliteration

स॒मु॒द्रादू॒र्मिमुदि॑यर्ति वे॒नो न॑भो॒जाः पृ॒ष्ठं ह॑र्य॒तस्य॑ दर्शि । ऋ॒तस्य॒ साना॒वधि॑ वि॒ष्टपि॒ भ्राट् स॑मा॒नं योनि॑म॒भ्य॑नूषत॒ व्राः ॥ समुद्रादूर्मिमुदियर्ति वेनो नभोजाः पृष्ठं हर्यतस्य दर्शि । ऋतस्य सानावधि विष्टपि भ्राट् समानं योनिमभ्यनूषत व्राः ॥

sanskrit

The cloud-born Vena send the water from the firmament; the back of the azure (sky) is beheld. Heshone on the summit of the water in heaven; the troops praised their common abode.

english translation

sa॒mu॒drAdU॒rmimudi॑yarti ve॒no na॑bho॒jAH pR॒SThaM ha॑rya॒tasya॑ darzi | R॒tasya॒ sAnA॒vadhi॑ vi॒STapi॒ bhrAT sa॑mA॒naM yoni॑ma॒bhya॑nUSata॒ vrAH || samudrAdUrmimudiyarti veno nabhojAH pRSThaM haryatasya darzi | Rtasya sAnAvadhi viSTapi bhrAT samAnaM yonimabhyanUSata vrAH ||

hk transliteration

स॒मा॒नं पू॒र्वीर॒भि वा॑वशा॒नास्तिष्ठ॑न्व॒त्सस्य॑ मा॒तर॒: सनी॑ळाः । ऋ॒तस्य॒ साना॒वधि॑ चक्रमा॒णा रि॒हन्ति॒ मध्वो॑ अ॒मृत॑स्य॒ वाणी॑: ॥ समानं पूर्वीरभि वावशानास्तिष्ठन्वत्सस्य मातरः सनीळाः । ऋतस्य सानावधि चक्रमाणा रिहन्ति मध्वो अमृतस्य वाणीः ॥

sanskrit

The many waters occupy a common station, clamouring around like the assembled mothers of the calf;wandering above the summit of the water they utter the praises of the sweet-flavoured ambrosia.

english translation

sa॒mA॒naM pU॒rvIra॒bhi vA॑vazA॒nAstiSTha॑nva॒tsasya॑ mA॒tara॒: sanI॑LAH | R॒tasya॒ sAnA॒vadhi॑ cakramA॒NA ri॒hanti॒ madhvo॑ a॒mRta॑sya॒ vANI॑: || samAnaM pUrvIrabhi vAvazAnAstiSThanvatsasya mAtaraH sanILAH | Rtasya sAnAvadhi cakramANA rihanti madhvo amRtasya vANIH ||

hk transliteration

जा॒नन्तो॑ रू॒पम॑कृपन्त॒ विप्रा॑ मृ॒गस्य॒ घोषं॑ महि॒षस्य॒ हि ग्मन् । ऋ॒तेन॒ यन्तो॒ अधि॒ सिन्धु॑मस्थुर्वि॒दद्ग॑न्ध॒र्वो अ॒मृता॑नि॒ नाम॑ ॥ जानन्तो रूपमकृपन्त विप्रा मृगस्य घोषं महिषस्य हि ग्मन् । ऋतेन यन्तो अधि सिन्धुमस्थुर्विदद्गन्धर्वो अमृतानि नाम ॥

sanskrit

The pious, knowing his form, praised him, for they followed the city of the great deer; approaching hmwith sacrifice, they reached the flowing (water), for the sustainer of the waters knows the ambrosial (fluids).

english translation

jA॒nanto॑ rU॒pama॑kRpanta॒ viprA॑ mR॒gasya॒ ghoSaM॑ mahi॒Sasya॒ hi gman | R॒tena॒ yanto॒ adhi॒ sindhu॑masthurvi॒dadga॑ndha॒rvo a॒mRtA॑ni॒ nAma॑ || jAnanto rUpamakRpanta viprA mRgasya ghoSaM mahiSasya hi gman | Rtena yanto adhi sindhumasthurvidadgandharvo amRtAni nAma ||

hk transliteration

अ॒प्स॒रा जा॒रमु॑पसिष्मिया॒णा योषा॑ बिभर्ति पर॒मे व्यो॑मन् । चर॑त्प्रि॒यस्य॒ योनि॑षु प्रि॒यः सन्त्सीद॑त्प॒क्षे हि॑र॒ण्यये॒ स वे॒नः ॥ अप्सरा जारमुपसिष्मियाणा योषा बिभर्ति परमे व्योमन् । चरत्प्रियस्य योनिषु प्रियः सन्त्सीदत्पक्षे हिरण्यये स वेनः ॥

sanskrit

The Apsaras, smiling affectionately like a wife at her lover, cherishes him in the highest heaven; shewanders in the abodes of her beloved; he, Vena, being loved, sits, down on his golden wing.

english translation

a॒psa॒rA jA॒ramu॑pasiSmiyA॒NA yoSA॑ bibharti para॒me vyo॑man | cara॑tpri॒yasya॒ yoni॑Su pri॒yaH santsIda॑tpa॒kSe hi॑ra॒Nyaye॒ sa ve॒naH || apsarA jAramupasiSmiyANA yoSA bibharti parame vyoman | caratpriyasya yoniSu priyaH santsIdatpakSe hiraNyaye sa venaH ||

hk transliteration