Rig Veda

Progress:79.5%

जा॒नन्तो॑ रू॒पम॑कृपन्त॒ विप्रा॑ मृ॒गस्य॒ घोषं॑ महि॒षस्य॒ हि ग्मन् । ऋ॒तेन॒ यन्तो॒ अधि॒ सिन्धु॑मस्थुर्वि॒दद्ग॑न्ध॒र्वो अ॒मृता॑नि॒ नाम॑ ॥ जानन्तो रूपमकृपन्त विप्रा मृगस्य घोषं महिषस्य हि ग्मन् । ऋतेन यन्तो अधि सिन्धुमस्थुर्विदद्गन्धर्वो अमृतानि नाम ॥

sanskrit

The pious, knowing his form, praised him, for they followed the city of the great deer; approaching hmwith sacrifice, they reached the flowing (water), for the sustainer of the waters knows the ambrosial (fluids).

english translation

jA॒nanto॑ rU॒pama॑kRpanta॒ viprA॑ mR॒gasya॒ ghoSaM॑ mahi॒Sasya॒ hi gman | R॒tena॒ yanto॒ adhi॒ sindhu॑masthurvi॒dadga॑ndha॒rvo a॒mRtA॑ni॒ nAma॑ || jAnanto rUpamakRpanta viprA mRgasya ghoSaM mahiSasya hi gman | Rtena yanto adhi sindhumasthurvidadgandharvo amRtAni nAma ||

hk transliteration