Rig Veda

Progress:79.5%

स॒मा॒नं पू॒र्वीर॒भि वा॑वशा॒नास्तिष्ठ॑न्व॒त्सस्य॑ मा॒तर॒: सनी॑ळाः । ऋ॒तस्य॒ साना॒वधि॑ चक्रमा॒णा रि॒हन्ति॒ मध्वो॑ अ॒मृत॑स्य॒ वाणी॑: ॥ समानं पूर्वीरभि वावशानास्तिष्ठन्वत्सस्य मातरः सनीळाः । ऋतस्य सानावधि चक्रमाणा रिहन्ति मध्वो अमृतस्य वाणीः ॥

sanskrit

The many waters occupy a common station, clamouring around like the assembled mothers of the calf;wandering above the summit of the water they utter the praises of the sweet-flavoured ambrosia.

english translation

sa॒mA॒naM pU॒rvIra॒bhi vA॑vazA॒nAstiSTha॑nva॒tsasya॑ mA॒tara॒: sanI॑LAH | R॒tasya॒ sAnA॒vadhi॑ cakramA॒NA ri॒hanti॒ madhvo॑ a॒mRta॑sya॒ vANI॑: || samAnaM pUrvIrabhi vAvazAnAstiSThanvatsasya mAtaraH sanILAH | Rtasya sAnAvadhi cakramANA rihanti madhvo amRtasya vANIH ||

hk transliteration