Rig Veda

Progress:76.1%

न वा उ॑ दे॒वाः क्षुध॒मिद्व॒धं द॑दुरु॒ताशि॑त॒मुप॑ गच्छन्ति मृ॒त्यव॑: । उ॒तो र॒यिः पृ॑ण॒तो नोप॑ दस्यत्यु॒तापृ॑णन्मर्डि॒तारं॒ न वि॑न्दते ॥ न वा उ देवाः क्षुधमिद्वधं ददुरुताशितमुप गच्छन्ति मृत्यवः । उतो रयिः पृणतो नोप दस्यत्युतापृणन्मर्डितारं न विन्दते ॥

sanskrit

The gods have not assigned hunger as (the cause of) death, for deaths approach the man who haseaten; the riches of one who gives do not diminish, he who gives not finds no consoler.

english translation

na vA u॑ de॒vAH kSudha॒midva॒dhaM da॑duru॒tAzi॑ta॒mupa॑ gacchanti mR॒tyava॑: | u॒to ra॒yiH pR॑Na॒to nopa॑ dasyatyu॒tApR॑NanmarDi॒tAraM॒ na vi॑ndate || na vA u devAH kSudhamidvadhaM dadurutAzitamupa gacchanti mRtyavaH | uto rayiH pRNato nopa dasyatyutApRNanmarDitAraM na vindate ||

hk transliteration

य आ॒ध्राय॑ चकमा॒नाय॑ पि॒त्वोऽन्न॑वा॒न्त्सन्र॑फि॒तायो॑पज॒ग्मुषे॑ । स्थि॒रं मन॑: कृणु॒ते सेव॑ते पु॒रोतो चि॒त्स म॑र्डि॒तारं॒ न वि॑न्दते ॥ य आध्राय चकमानाय पित्वोऽन्नवान्त्सन्रफितायोपजग्मुषे । स्थिरं मनः कृणुते सेवते पुरोतो चित्स मर्डितारं न विन्दते ॥

sanskrit

He who, possessed of food, hardens his heart against the feeble man craving nourishment, againstthe sufferer coming to him (for help), and pursues (his won enjoyment even) before him, that man finds no consoler.

english translation

ya A॒dhrAya॑ cakamA॒nAya॑ pi॒tvo'nna॑vA॒ntsanra॑phi॒tAyo॑paja॒gmuSe॑ | sthi॒raM mana॑: kRNu॒te seva॑te pu॒roto ci॒tsa ma॑rDi॒tAraM॒ na vi॑ndate || ya AdhrAya cakamAnAya pitvo'nnavAntsanraphitAyopajagmuSe | sthiraM manaH kRNute sevate puroto citsa marDitAraM na vindate ||

hk transliteration

स इद्भो॒जो यो गृ॒हवे॒ ददा॒त्यन्न॑कामाय॒ चर॑ते कृ॒शाय॑ । अर॑मस्मै भवति॒ याम॑हूता उ॒ताप॒रीषु॑ कृणुते॒ सखा॑यम् ॥ स इद्भोजो यो गृहवे ददात्यन्नकामाय चरते कृशाय । अरमस्मै भवति यामहूता उतापरीषु कृणुते सखायम् ॥

sanskrit

He is liberal who gives to the suppliant desiring food, wandering about distressed; to him there is anample (recompense), and he contracts friendship with his adversaries.

english translation

sa idbho॒jo yo gR॒have॒ dadA॒tyanna॑kAmAya॒ cara॑te kR॒zAya॑ | ara॑masmai bhavati॒ yAma॑hUtA u॒tApa॒rISu॑ kRNute॒ sakhA॑yam || sa idbhojo yo gRhave dadAtyannakAmAya carate kRzAya | aramasmai bhavati yAmahUtA utAparISu kRNute sakhAyam ||

hk transliteration

न स सखा॒ यो न ददा॑ति॒ सख्ये॑ सचा॒भुवे॒ सच॑मानाय पि॒त्वः । अपा॑स्मा॒त्प्रेया॒न्न तदोको॑ अस्ति पृ॒णन्त॑म॒न्यमर॑णं चिदिच्छेत् ॥ न स सखा यो न ददाति सख्ये सचाभुवे सचमानाय पित्वः । अपास्मात्प्रेयान्न तदोको अस्ति पृणन्तमन्यमरणं चिदिच्छेत् ॥

sanskrit

He is not a friend who gives not food to a friend, to an associate, to a companion; let him turn awayfrom him, that is not a (fitting) dwelling; let him seek another more liberal lord.

english translation

na sa sakhA॒ yo na dadA॑ti॒ sakhye॑ sacA॒bhuve॒ saca॑mAnAya pi॒tvaH | apA॑smA॒tpreyA॒nna tadoko॑ asti pR॒Nanta॑ma॒nyamara॑NaM cidicchet || na sa sakhA yo na dadAti sakhye sacAbhuve sacamAnAya pitvaH | apAsmAtpreyAnna tadoko asti pRNantamanyamaraNaM cidicchet ||

hk transliteration

पृ॒णी॒यादिन्नाध॑मानाय॒ तव्या॒न्द्राघी॑यांस॒मनु॑ पश्येत॒ पन्था॑म् । ओ हि वर्त॑न्ते॒ रथ्ये॑व च॒क्रान्यम॑न्य॒मुप॑ तिष्ठन्त॒ राय॑: ॥ पृणीयादिन्नाधमानाय तव्यान्द्राघीयांसमनु पश्येत पन्थाम् । ओ हि वर्तन्ते रथ्येव चक्रान्यमन्यमुप तिष्ठन्त रायः ॥

sanskrit

Let the very rich man satisfy his suitor, let him look forward to a more protracted route, for richesrevolve from one man to another, as the wheels of a chariot turn round.

english translation

pR॒NI॒yAdinnAdha॑mAnAya॒ tavyA॒ndrAghI॑yAMsa॒manu॑ pazyeta॒ panthA॑m | o hi varta॑nte॒ rathye॑va ca॒krAnyama॑nya॒mupa॑ tiSThanta॒ rAya॑: || pRNIyAdinnAdhamAnAya tavyAndrAghIyAMsamanu pazyeta panthAm | o hi vartante rathyeva cakrAnyamanyamupa tiSThanta rAyaH ||

hk transliteration