Rig Veda

Progress:76.2%

स इद्भो॒जो यो गृ॒हवे॒ ददा॒त्यन्न॑कामाय॒ चर॑ते कृ॒शाय॑ । अर॑मस्मै भवति॒ याम॑हूता उ॒ताप॒रीषु॑ कृणुते॒ सखा॑यम् ॥ स इद्भोजो यो गृहवे ददात्यन्नकामाय चरते कृशाय । अरमस्मै भवति यामहूता उतापरीषु कृणुते सखायम् ॥

sanskrit

He is liberal who gives to the suppliant desiring food, wandering about distressed; to him there is anample (recompense), and he contracts friendship with his adversaries.

english translation

sa idbho॒jo yo gR॒have॒ dadA॒tyanna॑kAmAya॒ cara॑te kR॒zAya॑ | ara॑masmai bhavati॒ yAma॑hUtA u॒tApa॒rISu॑ kRNute॒ sakhA॑yam || sa idbhojo yo gRhave dadAtyannakAmAya carate kRzAya | aramasmai bhavati yAmahUtA utAparISu kRNute sakhAyam ||

hk transliteration